SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: 4-550%A5 प्रत सूत्रांक [४२१-४२३] ध्याख्या सूक्ष्मनिगोदवत्सर्वश्रेत्यतो यत्र कचित्ते भवन्ति तदुत्कृष्टपदं तात्त्विकमिति भाषः । एतदेव दर्शयन्ताह-इहरा पडुच ११ शतके प्रजातिका सुहुमा बहुतुल्ला पायसो सगसगोला । तो बायराइगहणं कीरइ उक्कोसयपयंमि ॥ ११ ॥ 'शहर'त्ति पादरनिगोदाश्रयणं ||२||१० उद्देशः अभयदेवी- || विना सूक्ष्मनिगोदान प्रतीत्य बहुतुल्या:-निगोदसजाया समानाः प्रायशः, प्रायोग्रहणमेकादिना न्यूनाधिकरवे व्यभिचार-I|| निगोदषट्या वृत्ति:२४ परिहारार्थ, क एते १ इत्याह-सकलगोलाः, न तु खण्डगोलाः, अतो न नियतं किञ्चिदुत्कृष्टपदं लभ्यते, यत एवं ततो |सू ४२३ बादरनिगोदादिग्रहणं क्रियते उत्कृष्टपदे ॥ अथ गोलकादीनां प्रमाणमाह-गोला य असंखेज्जा होति निओया असंखया ॥५२९॥ गोले । एकेको उ निगोओ अणंतजीवो मुणेयो ॥१२॥ अथ जीवप्रदेशपरिमाणप्ररूपणापूर्वकं निगोदादीनामवगाहनामानमभिधित्सुराह-लोगस्स य जीवस्स य होन्ति पएसा असंखया तुला । अंगुलअसंखभागो निगोयजियगोलगो-| गाहो ॥ १५ ॥ लोकजीवयो। प्रत्येकमसावेयाः प्रदेशा भवन्ति ते च परस्परेण तुल्या एव, एषां च सङ्कोचविशेषाद् अङ्गलासपेयभागो निगोदस्य तज्जीवस्य गोलकस्य चावगाह इति निगोदादिसमावगाहना । तामेव समर्थयन्नाह-जंमि | | जिओ तंमेव उ निगोभ तो तम्मि चेव गोलोवि । निष्फजइज खेत्ते तो ते तलावगाहणया ॥ १४ ॥ यस्मिन् क्षेत्रे जीवो-| |ऽवगाहते तस्मिन्नेव निगोदो, निगोदव्यात्या जीवस्यावस्थानात्, 'तो'त्ति ततः तदनन्तरं तस्मिन्नेव गोलोऽपि निष्प-1 ॥५२९॥ चते, विवक्षितनिगोदावगाहनातिरिकायाः शेषनिगोदावगाहनाया गोलकान्तरप्रवेशेन निगोदमात्रत्वाद् गोलकावगाह-1 नाया इति, यद्-यस्मारक्षेत्रे-आकाशे ततस्ते-जीवनिगोदगोलाः 'तुल्यावगाहनाका' समानावगाहनाका इति । अथ जीवा-|| धवगाहनासमतासामर्थेन यदेकत्र प्रदेशे जीवप्रदेशमान भवति तद्विभणिपुस्तत्प्रस्तावनार्थ प्रश्नं कारयन्नाह-उकोसपय-11 % A5% % दीप अनुक्रम [५११-५१३] निगोद-पत्रिंशिका ~500
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy