SearchBrowseAboutContactDonate
Page Preview
Page 499
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: % A प्रत सूत्रांक [४२१-४२३] महत्त जो अन्नो । होइ निगोओ तमिवि अन्नो निष्फजती गोलो ॥७॥ तमेवोक्तलक्षणं गोलकमाश्रित्यान्यो गोलको ||४|| निष्पद्यते, कथम् १, उत्कृष्टपदं प्राक्तनगोलकसम्बन्धि विमुच्य योऽन्यो भवति निगोदस्तस्मिन्नुत्कृष्टपदकल्पनेनेति । तथा च यत्स्यात्तदाह-एवं निगोयमेत्ते खेत्ते गोलस्स होइ निष्फत्ती । एवं निष्पजते लोगे गोला असंखिजा ॥८॥ Pएवम्' उक्तक्रमेण निगोदमात्रे क्षेत्रे गोलकस्य भवति निष्पत्तिः, विवक्षितनिगोदावगाहातिरिक्तनिगोददेशानां गोलका४न्तरानुप्रवेशात् , एवं च निष्पद्यन्ते लोके गोलका असोयाः, असङ्ख्येयत्वात् निगोदावगाहनानां, प्रतिनिगोदावगा हनं च गोलकनिष्पत्तेरिति ॥ अथ किमिदमेव प्रतिगोलकं यदुक्तमुत्कृष्टपदं तदेवेह ग्राह्यमुतान्यत् ? इत्यस्यामाशङ्कायामाह-यवहारनएण इमं उक्कोसपयाबि एत्तिया चेव । जं पुण उक्कोसपयं नेच्छाइयं होइ तं बोच्छं ।।९॥'व्यवहारनयेन' सामान्येन 'इदम्' अनन्तरोक्तमुत्कृष्टपदमुकं, काका चेदमध्येयं, तेन नेहेदं ग्राह्यमित्यर्थः स्यात् , अथ कस्मादेवम् ? इत्याह-उक्कोसपयावि एत्तिया चेव'त्ति न केवलं गोलका असङ्येयाः उत्कर्षपदान्यपि परिपूर्णगोलकनरूपितानि एतावन्त्येव-असङ्ख्ययान्येव भवन्ति यस्मात्ततो न नियतमुस्कृष्टपदं किश्चन स्यादिति भावः, यत्पुनरुत्कृष्टपदं| नैश्चयिक भवति सर्वोत्कर्षयोगाद यदिह ग्राह्यमित्यर्थः तद्वक्ष्ये। तदेवाह-बायरनिगोयधिग्गहगइयाई जस्थ समहिया अने।। गोला हुज सुबहुला नेच्छइयपयं तदुक्कोसं ॥ १०॥ वादरनिगोदानां-कन्दादीनां विग्रहगतिकादयो बादरनिगोदविग्रहगतिकादयः, आदिशब्दवेहाविग्रहगतिकावरोधार्थः, यत्रोत्कृष्टपदे समधिका अन्ये-सूक्ष्मनिगोदगोलकेभ्योऽपरे गोलका भवेयुः सुबहवो नैश्चयिकपदं तदुत्कर्ष, बादरनिगोदा हि पृथिव्यादिषु पृथ्व्यादयश्च स्वस्थानेषु स्वरूपतो भवन्ति न %2525-25 दीप अनुक्रम [५११-५१३] निगोद-पत्रिंशिका ~499
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy