SearchBrowseAboutContactDonate
Page Preview
Page 498
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [ ४२१ -४२३] दीप अनुक्रम [५११ -५१३] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः ] शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [१०] मूलं [४२१-४२३] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्याप्रज्ञप्तिः अभयदेवीया वृतिः २ ॥ ५२८ ॥ उक्कोसपर असंखगुणा ॥ ५ ॥ स्तोका जीवप्रदेशा जघन्यपदे, कस्मात् ? इत्याह- निगोदमात्रे क्षेत्रेऽवगाहना येषां ते तथा | एकावमाहना इत्यर्थः तैरेव यत्स्पर्शनं अवगाहनं जधन्यपदस्य तन्निगोदमात्रावगाहनस्पर्शनं तस्मात् खण्डगोलकनि| ब्पादक निगोदैस्तस्वम्संस्पर्शनादित्यर्थः, भूम्यासन्नापवरककोणान्तिमप्रदेश सदृशो हि जघन्यपदाख्यः प्रदेशः, तं चालोकसम्बन्धादेकावगाहना एव निगोदाः स्पृशन्ति, न तु खण्डगोठनिष्पादकाः, तत्र किल जधन्यपदं कल्पनया जीवशर्त स्पृशति, तस्य च प्रत्येकं कल्पनयैव प्रदेशलक्षं तत्रावगाढमित्येवं जघन्यपदे कोटी जीयप्रदेशानामवगाढेत्येवं स्तोकास्तत्र | जीवप्रदेशा इति । अथोत्कृष्टपदजीव प्रदेशपरिमाणमुच्यते-'फुसणासंखगुणत्त 'त्ति स्पर्शनायाः - उत्कृष्टपदस्य पूर्णगोलक निष्पादकनिगोदैः संस्पर्शनाया यदसङ्ख्यातगुणत्वं जघन्यपदापेक्षया तत्तथा तस्माद्धेतोरुत्कृष्टपदेऽसङ्ख्यातगुणा जीवप्रदेशा जघन्यपदापेक्षया भवन्ति, उत्कृष्टपदं हि सम्पूर्णगोल कनिष्पादक निगोदैरे का वगाहनैरसोयैः तथोत्कृष्टपदाविमोचनेनैके कम| देशपरिहानिभिः प्रत्येकमसोयैरेव स्पृष्टं तच किल कल्पनया कोटी सहस्रेण जीवानां स्पृश्यते, तत्र च प्रत्येकं जीवप्रदेशलक्षस्वावगाहनाज्जीवप्रदेशानां दशकोटीकोव्योऽवगाढाः स्युरित्येवमुत्कृष्टपदे तेऽसङ्ख्यगुणा भावनीया इति । अथ | गोलकप्ररूपणा याह-उकोसपयममोतुं निगोयओगाहणाऍ सबत्तो निप्फाइजर गोलो पएसपरिबुद्धिहाणीहिं ॥ ६ ॥ 'उत्कृष्टपदं' विवक्षितप्रदेशम् अमुञ्चद्भिः निगोदावगाहनाया एकस्याः 'सर्वतः सर्वासु दिक्षु निगोदान्तराणि स्थापयद्विनिष्पाद्यते गोः कथं १, प्रदेशपरिवृद्धिहानिभ्यां कांश्चित् प्रदेशान् विवक्षितावगाहनाया आक्रामद्भिः कांश्चिद्वि| मुञ्चद्भिरित्यर्थः एवमेकगोल कनिष्पत्तिः, स्थापना चेयम् -० गोलकान्तरकल्पनायाह-- तत्तोश्चिय गोलामो उक्कोसपर्यं Education Internation निगोद षट्त्रिंशिका For Parts Only ~ 498~ १११ शतके १० उद्देशः निगोदपटूत्रिंशिका सू ४२३ ॥ ५२८ ॥
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy