________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
-2
प्रत सूत्रांक [४२१-४२३]
SIO
जीवप्रदेशा इति ॥ अयं च सूत्रार्थोऽमूभिवृद्धोक्तगाथाभिर्भावनीयः-लोगस्सेगपएसे जहन्नयपयंमि जियपएसाणं । उक्को| सपए य तहा सबजियाणं च के बहुया । ॥१॥ इति प्रश्नः, उत्तरं पुनरत्र-थोवा जहण्णयपए जियप्पएसा जिया असंखगुणा । उक्कोसपयपएसा तओ विसेसाहिया भणिया ॥ २ ॥ अथ जघन्यपदमुत्कृष्टपदं चोच्यते-तत्य पुण जहन्नपयं लोगतो जत्थ फासणा तिदिसि । छद्दिसिमुक्कोसपर्य समत्तगोलंमि णण्णत्व ॥३॥ तत्र-तयो
पन्येतरपदयोर्जघन्यपदं लोकान्ते भवति 'जत्थति यत्र गोलके स्पर्शना निगोददेशस्तिसृष्वेव दिक्षु भवति, बशेषदिशामलोकेनावृतत्वात्, सा च खण्डगोल एव भवतीति भावः, 'छदिसिं'ति यत्र पुनोलके पटस्वपि दिक्ष निगो-||
ददेशः स्पर्शना भवति तत्रोत्कृष्टपदं भवति, तच्च समस्तगालैः परपूर्णगोलके भवति, नान्यत्र, खण्डगोलके न भवतीत्यर्थः, सम्पूर्णगोलकश्च लोकमध्य एव स्यादिति ॥ अथ परिवचनमाशङ्कमान आह-उकोसमसंखगुणं जहन्नयाओ पर्य ला हवइ किंतु। नणु तिदिसिंफुसणाओ छद्दिसिफुसणा भवे दुगुणा ॥ ४ ॥ उत्कर्ष-उत्कृष्टपदमसङ्ख्यातगुणं जीवप्रदेशापेक्षया जघन्यकात्पदादिति गम्यं, भवति 'किन्तु' कथं तु, न भवतीत्यर्थः, कस्मादेवम् ? इत्याह-'ननु'निश्चितम् ,
अक्षमायां वा ननुशब्दः, त्रिदिक्स्पर्शनायाः सकाशात् षदिक्स्पर्शना भवेहिगुणेति, इह च काकुपाठाद्धेतुत्वं प्रतीयत ५ इति, अतो द्विगुणमेवोत्कृष्टं पदं स्थादसङ्ग्यातगुणं च तदिष्यते, जपन्यपदाश्रितजीवप्रदेशापेक्षयाऽसपातगुणसर्वजीवेभ्यो। & विशेषाधिकजीवप्रदेशोपेतत्वात्तस्येति । इहोत्तरम्-थोवा जहन्नयपए निगोयमित्तावगाहणाफुसणा । फुसणासंखगुणचा
R
दीप अनुक्रम [५११-५१३]
E-MAIDE
निगोद-पत्रिंशिका
~497