SearchBrowseAboutContactDonate
Page Preview
Page 496
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४२१-४२३] सू४२३ व्याख्या- गच्छतां देवानां कथं षट्स्वपि दिक्षु गतादगतं क्षेत्रमसङ्ग्यातभागमानं अगताच गतमसङ्ग्यातगुणमिति !, क्षेत्रवैषम्या- ११ शती प्रज्ञाप्तादिति भावः, अत्रोच्यते, घनचतुरस्रीकृतस्य लोकस्यैव कल्पितत्वान्न दोषः, ननु यद्युक्तस्वरूपयाऽपि गल्या गच्छन्तो १० उद्देश: अभयदेवी-IPE या वृत्तिः२/ HIMदेवा लोकान्तं बहुनापि कालेन न लभन्ते तदा कथमच्युताजिनजन्मादिषु द्रागवतरन्ति बहुत्वारक्षेत्रस्याल्पवादवतरण-शनिदिषट्कालस्येति, सत्यं, किन्तु मन्देयं गतिः जिनजन्मायवतरणगतिस्तु शीघ्रतमेति । 'असम्भावपट्टवणाए'त्ति असद्भूता त्रिंशिका ॥५२७॥ र्थकल्पनयेत्यर्थः । पूर्व लोकालोकवक्तव्यतोता, अध लोकैकप्रदेशगतं वक्तव्यविशेष दर्शयन्नाह 'लोगस्स 'मित्यादि, 'अत्थि णं भंते'त्ति अस्त्ययं भदन्त ! पक्षः, इह च त इति शेषो दृश्यः, 'जाव कलिय'ति इह यावत्करणादेवं दृश्य संगयगयहसियभणियचिठियविलाससललियसंलावनिजणजुत्तोवयारकलिय'त्ति, 'बत्तीसइविहस्स नहस्सत्ति द्वात्रिं४ शद् विधा-भेदा यस्य तत्तथा तस्य नाट्यस्य, तत्र ईहामृगऋषभतुरगनरमकरविहगव्यालककिन्नरादिभक्तिचित्रो नामैको *नाव्यविधिः, एतचरिताभिनयनमिति संभाव्यते, एवमन्येऽप्येकत्रिंशद्विधयो राजप्रश्नकृतानुसारतो वाच्याः । लोकैक-|| प्रदेशाधिकारादेवेदमाह-'लोगस्स ण'मित्यादि, अस्य व्याख्या-यथा किलतेषु त्रयोदशसु प्रदेशेषु त्रयोदशप्रदेशकानि ४ दिग्दशकस्पर्शानि त्रयोदश द्रव्याणि स्थितानि तेषां च प्रत्याकाशप्रदेशं त्रयोदश त्रयोदश प्रदेशा भवन्ति, एवं लोका& काशप्रदेशेऽनन्तजीवावगाहेनैकैकस्मिन्नाकाशप्रदेशेऽनन्ता जीवप्रदेशा भवन्ति, लोके च सूक्ष्मा अनन्तजीवात्मका || 6 ॥५२७॥ निगोदाः पृथिव्यादिसर्वजीवासपेयकतुल्याः सन्ति, तेषां चैकै कस्मिनाकाशप्रदेशे जीवप्रदेशा अनन्ता भवन्ति, तेषां च जघन्यपदे एकत्राकाशप्रदेशे सर्वस्तोका जीवप्रदेशाः, तेभ्यश्च सर्वजीवा असोयगुणाः, उत्कृष्टपदे पुनस्तेभ्यो विशेषाधिका दीप अनुक्रम [५११-५१३] ~496~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy