SearchBrowseAboutContactDonate
Page Preview
Page 501
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२१-४२३] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: 45 CARK प्रत सूत्रांक [४२१-४२३] %25* %A5% पएसे किमेगजीवप्पएसरासिस्स । होजेगनिगोयस्स व गोलस्स व किं समोगाढं॥ १५ ॥ तत्र जीवमाश्रित्योत्तरम्जीवरस लोगमेत्तस्स सुहुमओगाहणावगाढस्स । एकेकंमि पएसे होंति पएसा असंखेजा ॥ १६ ॥ ते च किल कल्पनया | | कोटीशतसङ्ख्यस्थ जीवप्रदेशराशेः प्रदेशदशसहस्रीस्वरूपजीवावगाहनया भागे हृते लक्षमाना भवन्तीति ॥ अथ निगोदमा|श्रित्याह-लोगस्स हिर भागे निगोयोगाहणाएँ जेलर्छ । उकोसपएऽतिगयं एत्तियमेकेकजीवाओ॥ १७॥ 'लोकस्य कल्पनया प्रदेशकोटीशतमानस्य हृते भागे निगोदावगाहनया कल्पनातः प्रदेशदशसहस्रीमानया यल्लब्धं तच्च किल लक्षपरिमाणमुत्कृष्टपदेऽतिगत-अवगाढमेतावदेकैकजीवात्, अनन्तजीवात्मकनिगोदसम्बन्धिन एकैकजीवसत्कमित्यर्थः ।। अनेन निगोदसत्कमुत्कृष्टपदे यदवगाढं तद्दर्शितमध गोलकसत्कं यत्तत्रावगाढं तद्दर्शयति-एवं दबढाओ सबेसि एकगोलजीवाणं । उकोसपयमइगया होंति पएसा असंखगुणा ॥१८॥ यथा निगोदजीवेभ्योऽसोयगुणास्तत्प्रदेशा उत्कृटपदेऽतिगता एवं 'द्रव्यार्थात्' द्रव्यार्थतया न तु प्रदेशार्थतया 'सोर्सि'ति सर्वेभ्य एकगोलगतजीवद्रव्येभ्यः सकाशादुत्कृष्टपदमतिगता भवन्ति प्रदेशा असङ्ख्यातगुणाः । इह किलानन्तजीवोऽपि निगोदः कल्पनया लक्षजीवः, गोलकश्वासङ्ख्यातनिगोदोऽपि कल्पनया लक्षनिगोदः, ततश्च लक्षस्य लक्षगुणने कोटीसहस्रसपाः कल्पनया गोलके जीवा | भवन्ति, तत्पदेशानां च लक्ष लक्षमुत्कृष्टपदेऽतिगतं, अतश्चैकगोलकजीवसाया लक्षगुणने कोटीकोटीदशकसमा एकत्र | प्रदेशे कल्पनया जीवप्रदेशा भवन्तीति ।गोलकजीवेभ्य सकाशादेकत्र प्रदेशेऽसोयगुणा जीवप्रदेशा भवन्तीत्युक्तमथ तत्र | गुणकारराशेः परिमाणनिर्णयार्थमुच्यते-तं पुण केवइएणं गुणियमसंखेजयं भवेज्जाहि । भन्नइ दवद्याइ जावइया सब % दीप अनुक्रम [५११-५१३] -62% 4 निगोद-पत्रिंशिका ~501
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy