SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [२८३, ૨૮૬] दीप अनुक्रम [३५५ -३५८] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः] शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [६], मूलं [ २८३ - २८६] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः Eratun अनन्तरं योनिग्रहादिरर्थ उक्तः, स चायुष्मतां भवतीत्यायुष्कादिनिरूपणार्थः षष्ठः- रायगिहे जाव एवं वदासी-जीवे णं भंते! जे भविए नेरइएस उववज्जित्तए से णं भंते! किं इहगए नेरइया उयं पकरेति उवबजमाणे नेरइयाज्यं पकरेड़ उबवन्ने नेरइयाजयं पकरेइ २, गोयमा ! इहगए नरश्यायं पकरेह नो उबवजमाणे नेरइयाउयं पकरेह नो उबवन्ने नेरइयाजयं पकरेइ, एवं असुरकुमारेसुवि एवं जाव बेमाणि एस जीवे णं भंते । जे भविए नेरइएस उववजित्तए से णं भंते । किं इहगए ने रइयाउयं पडिसंवेदेति उबवजमाणे नेरइयाउयं पडिसंवेदेति उवबन्ने नेरइयाउयं पडिसंवेदेति ?, गोयमा ! णेरइए णो इहगए मेरइपाउयं परिसंवेदेह उबवलमाणे नेरइयाउयं परिसंवेदेह उचचनेवि नेरइयाज्यं पडिसंवेदेति एवं जाव बेमाणिएसु । जीवे णं भंते! जे भविए नेरइएस उववज्जिन्त्तए से णं भंते! किं इहगए महावेदणे उबवजमाणे महावेदणे उबवन्ने महावेदणे ?, गोयमा । इहगए सिय महावेयणे सिय अप्पवेदणे उववज्रमाणे सिय महावेदणे सिय अप्पवेदणे अहे णं उबवने भवति तओ पच्छा एतदुक्खं वेयणं बेयति आहथ सायं जीवे णं भंते! जे भविए | असुरकुमारेसु उववज्जित्तए पुच्छा, गोयमा ! इहगए सिय महावेदणे सिय अप्पवेदणे उबवज्रमाणे सिय महावेदणे सिय अप्पवेदणे अहे णं उववन्ने भव तओ पच्छा एगतसायं वेयणं वेदेति आहच असायं, एवं जाव थणियकुमारेसु । जीवे णं भंते जे भविए पुढविकाएसु उववजित्तर पुच्छा, गोयमा ! इहगए सिय महाबेयणे सिय अप्पवेयणे, एवं उबवजमाणेवि, अहे णं उवबन्ने भवति तओ पच्छा बेमायाए बेषणं वेयति एवं अथ सप्तम शतके षष्ठं उद्देशक: आरम्भः For Penal Use On ~49~ rary or
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy