________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [६], मूलं [२८३-२८६] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
व्याख्या-
प्रत सूत्रांक
प्रज्ञप्तिः
अभयदेवीयावृत्तिः१
(२८३, २८६]
यनिवर्तन
॥३०॥
दीप अनुक्रम [३५५-३५८]
जाव मणुस्सेसु, वाणमंतरजोइसियवेमाणिएसु जहा असुरकुमारेसु । ( सूत्रं २८३) जीवा ण भंते ! किं|| | ७ शतके आभोगनिवत्तियाउया अणाभोगनिवत्तियाउया ?, गोयमा! नो आभोगनिवत्तियाज्या अणाभोगनिव-|| उद्देशः६ त्तियाउया, एवं नेरइयावि, एवं जाच वेमाणिया (सूत्र २८४) । अत्थि भंते ! जीवा णं ककसवेयणिज्जा
आयुरल्पवेकम्मा कति ?, [गोयमा ! ] हंता अस्थि, कहन्नं भंते ! जीवा णं ककसबेयणिज्जा कम्मा कजंति, गोयमा दनादि आपाणाइवाएणं जाव मिच्छादसणसल्लेणं, एवं खलु गोयमा ! जीवाणं ककसवेयणिज्जा कम्मा कजंति । अस्थि: ण भंते ! नेरइयाणं ककसवेयणिज्जा कम्मा कति, [एवं चेव एवं जाव वेमाणियाणं । अस्थि णं भंते ! जीवा|2||
कर्कशेतरवे
सातासाणं अककसवेयणिज्जा कम्मा कजंति , हन्ता अत्थि, कहनं भंते! अककसवेयणिज्जा कम्मा कजंति', गोयमा २८३. पाणाइवायवेरमणेणं जाव परिग्गहवेरमणेणं कोहविवेगेणं जाव मिच्छादसणसल्लविवेगेणं, एवं खलु गोयमा।| २८६ जीवाणं अकक्कसवेयणिज्जा कम्मा कजंति। अस्थिभंते !नेरइए (याणं)अककसवेवणिज्जा कम्मा कजंति?,गोयमा! णो तिणद्वे समढे, एवं जाव वेमाणिया, नवरं मणुस्साणं जहाजीवाणं । (सूत्र २८५)। अस्थि णं भंते जीवाणं सायावेयणिज्जा कम्मा कज्जंति ?, हंता अस्थि, कहन्नं भंते ! जीवाणं सातावेयणिज्जा कम्मा कजंति?, गोयमा! पाणाणुकंपाए भूयाणुकंपाए जीवाणुकंपाए सत्ताणुकंपाए बहूणं पाणाणं जाव सत्ताणं अदुक्खणयाए असो- ॥३०४॥ यणयाए अजूरणयाए अतिप्पणयाए अपिट्टणयाए अपरियावणयाए एवं खलु गोयमा ! जीवाणं सायावेय|णिज्जा कम्मा कजंति, एवं नेरइयाणवि, एवं जाव वेमाणियाणं। अस्थि णं भंते ! जीवाणं अस्सायवेयणिज्जा कम्मा
~50~