________________
आगम
[०५]
प्रत
सूत्रांक
[२८१,
२८२]
+
गाथा
दीप
अनुक्रम
[३५१
-३५४]
[भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः ]
शतक [७], वर्ग [-], अंतर् शतक [ - ], उद्देशक [ ४,५], मूलं [ २८१, २८२] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५]
व्याख्याप्रज्ञप्तिः अभयदेवी या वृत्तिः १
॥३०३॥
योगं द्वाविंशतिवर्षसहस्रान्ता वाच्या, तथा नारकादिषु भवस्थितिर्वाच्या, सा च सामान्यतोऽन्तर्मुहूर्त्तादिका त्रयस्त्रिंशत्सागरोपमान्ता, तथा कायस्थितिर्वाच्या, सा च जीवस्य जीवकाये सर्वाद्धमित्येवमादिका, तथा निर्लेपना वाच्या, सा चैवं प्रत्युत्पन्नपृथिवी कायिकाः समयापहारेण जघन्य पदेऽसङ्ख्याभिरुत्सर्पिण्यवसर्पिणीभिरपद्रियन्ते, एवमुत्कृष्टपदेऽपि, किन्तु जघन्यपदादुत्कृष्टपदम सोयगुणमित्यादि । 'अणगारे 'ति अनगारवक्तव्यता वाच्या, सा चेयम् - अविशुद्धले श्योऽनगारोऽसमवह तेनात्मनाऽविशुद्धलेश्यं देवं देवीमनगारं जानाति ?, नायमर्थ (समर्थः) इत्यादि । 'किरिया सम्मत्तमिच्छत्ते ति एवं दृश्यः - अन्ययूथिका एवमाख्यान्ति-एको जीव एकेन समयेन द्वे क्रिये प्रकरोति सम्यक्त्वक्रियां मिथ्यात्वक्रियां चेति, मिथ्या चैतद्विरोधादिति ( जीवा० सू० १००-१०१-१०२ - १०३ - १०४ ) ॥ सप्तमशते चतुर्थीदेशकः ॥ ७४ ॥
चतुर्थे संसारिणो भेदत उक्ताः, पञ्चमे तु तद्विशेषाणामेव योनिसङ्ग्रहं भेदत आह
रायगिहे जाव एवं बदासी - खयरपंचिंदियतिरिक्खजोणियाणं भंते! कतिविहे णं जोणीसंग हे पण्णत्ते 2, गोयमा ! तिविहे जोणीसंगहे पण्णत्ते, तंजहा- अंडया पोयया संमुच्छिमा, एवं जहा जीवाभिगमे जाव नो चेव णं ते विमाणे वीतीवएज्जा । एवंमहालयाणं गोयमा ! ते विमाणा पन्नत्ता | 'जोणी संगह ऐसा विट्ठी नाणे य जोग उचओगे । उववायठितिसमुग्धायचवणजातीकुलविहीओ ॥ १ ॥ सेवं भंते । खेवं भंते । ति ( सूत्रं २८२ ) ।। ७-५ ॥
Education Internationa
अत्र सप्तम शतके चतुर्थ उद्देशकः समाप्तः
अथ सप्तम शतके पंचम उद्देशक: आरम्भः एवं समाप्तः
"भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
For Parts Only
~48~
७ शतके उद्देशः ५ योनिसंग्रहा दिःसू २८२
॥२०३॥