SearchBrowseAboutContactDonate
Page Preview
Page 47
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [२८१] **$ गाथा दीप अनुक्रम [३५१ -३५२] [भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्ति: ] शतक [७], वर्ग [-], अंतर् शतक [-] उद्देशक [४], मूलं [ २८१] + गाथा पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित .. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः 'खहरे 'त्यादि, 'जोणीसंग' त्ति योनिः उत्पत्तिहेतुर्जीवस्य तया सङ्ग्रहः अनेकेषामेकशब्दाभिलाप्यत्वं योनिसङ्ग्रहः, 'अंडय'त्ति अण्डाज्जायन्ते अण्डजाः-हंसादयः, 'पोयय'त्ति पोतवद् वस्त्रवज्जरायुवर्जिततया शुद्धदेहा योनिविशेषाज्जाताः पोतादिव वा-बोहित्थाज्जाताः पोता इव वा वस्त्रसंमार्जिता इव जाताः पोतजाः - वल्गुल्यादयः 'संमुच्छिम' त्ति संमूर्च्छनयोनिविशेषधर्मेण निर्वृत्ताः संमूच्छिमाः- हिकादयः । 'एवं जहा जीवाभिगमे त्ति एवं च तत्रैतत्सूत्रम् -'अंडया तिविहा पन्नत्ता, तंजहा- इत्थी पुरिसा नपुंसया, एवं पोययावि, तत्थ णं जे ते संमुच्छिमा ते सवे नपुंसगा' इत्यादि, एतदन्तसूत्रं स्वेवम्- 'अस्थि णं भंते । विमाणांई विजयाई जयंताई वैजयंताई अपराजियाई ?, हंता अस्थि, ते णं भंते ! विमाणा केमहालया पन्नता ? गोयमा ! जावइयं च णं सूरिए उदेइ जावइयं च णं सूरिए अत्थ मेइ यावताऽन्तरेणेत्यर्थः एवंरुवाई नव वासंतराई अत्थेगइयस्स देवरस एगे विक्कमे सिया से णं देवे ताए उक्किठाए तुरियाए जाब दिखाए देवगईए वीईवयमाणे २ जाव एगाहं वा दुयाई वा उक्को सेणं छम्मासे वीईवएज्ज'त्ति, शेषं तु लिखितमेवास्ते, तदेव च पर्यन्तसूत्रतया यावत्करणेन | दर्शितमिति । वाचनान्तरे त्विदं दृश्यते-जोणिसंगहलेसा दिही णाणे य जोग उनओगे । उववायठिइसमुग्धाय चवणजाईकुलविहीओ ॥ १ ॥ तत्र योनिग्रहो दर्शित एव, लेश्यादीनि त्वर्थतो ददर्यन्ते एषां लेश्याः पडू दृष्टयस्तिस्रःज्ञानानि त्रीणि आद्यानि भजनया अज्ञानानि तु त्रीणि भजनयैव योगास्त्रयः उपयोगी द्वौ उपपातः सामान्यतश्चतसृभ्योऽपि गतिभ्यः स्थितिरन्तर्मुहूर्त्तादिका पल्योपमासयेयभागपर्यवसाना समुद्घाताः केवल्याहारकवर्जाः पश्च तथा च्युत्वा ते गतिचतुष्टयेऽपि यान्ति तथैषां जातौ द्वादश कुलको टी लक्षा भवन्तीति ( जीवा० सू० ९६-९७-९८-९९ ) ॥ सष्ठमशते पञ्चम उद्देशकः संपूर्णः ७-५ ॥ 04004 For Parts Only ~47~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy