SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आगम [०५]] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [३,४], मूलं [२८०,२८१] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२८०, २८१] दीप अनुक्रम [३५०, ३५१] सत्ता तयाऽब्यवच्छित्तिनयार्थतया-द्रव्यमाश्रित्य शाश्वता इत्यर्थः, 'वोच्छित्तिणयद्वयाए'त्ति व्यवच्छित्तिप्रधानो यो नय-||७ शुतके प्रज्ञप्तिः स्तस्य योऽर्थः-पर्यायलक्षणस्तस्य यो भावः सा व्यवच्छित्तिनयार्थता तया २-पर्यायानाश्रित्य अशाश्वता नारका इति ॥ उद्देशो३-४ अभयदेवी-|सप्तमशते तृतीयोदेशकः ॥ ७-३॥ शाश्वततरयावृत्तिःला | तेसू २८० तृतीयोद्देशके संसारिणः शाश्वतादिस्वरूपतो निरूपिताश्चतुर्थोद्देशके तु तानेव भेदतो निरूपयन्नाह जीवभेदा॥३०२॥ II रायगिहे नगरे जाव एवं वदासी-कतिविहाणं भंते! संसारसमावनगा जीवा पन्नत्ता, गोयमा! छबिहा||दि सू२८१ संसारसमावन्नगा जीवा पन्नता, तंजहा-पुढविकाइया एवं जहा जीवाभिगमे जाव सम्मत्तकिरियं वा || मिच्छत्तकिरियं वा ।। सेवं भंते सेवं भंतेत्ति। जीवा छबिह पुढवी जीवाण ठिती भवहिती काए। निल्लेवण ||४|| लि अणगारे किरिया सम्मत्तमिच्छता ॥१॥ (सूत्रं २८१)॥७-४॥ _ 'कतिविहा ण'मित्यादि, 'एवं जहा जीवाभिगमे त्ति एवं च तत्रैतत्सूत्रम्-'पुढविकाइया जाव तसकाइया, से कि सतं पुढविकाइया ?, पुढविकाइया दुविहा पन्नत्ता, तंजहा-सुहुमपुढविकाइया बायरपुदविकाइया' इत्यादि, अन्तः पुनरस्य&ाएगे जीवे एगेणं समएणं एक किरियं पकरेइ, तंजहा-सम्मत्तकिरियं वा मिच्छत्तकिरियं वा' अत एवोक्तं 'जाव सम्मत्ते त्यादि, वाचनान्तरे विदं रश्यते-"जीवा छविह पुढवी जीवाण ठिती भवहिती काए । निलेवण अणगारे किरिया सम्म-] D ॥३०॥ त्त मिच्छत्ता ॥१॥" इति, तत्र च पडूविधा जीवा दर्शिता एव, 'पुढवित्ति षडूविधा बादरपृथ्वी श्लक्ष्णा १ शुद्धा २वालुका ३ मनःशिला ४ शर्करा ५ खरपृथिवी ६ भेदात् , तथैषामेव पृथिवीभेदजीवानां स्थितिरन्तमुंहत्तोदिका यथा Helumurary.org अत्र सप्तम-शतके तृतीय-उद्देशक: समाप्त: अथ सप्तम-शतके चतुर्थ-उद्देशक: आरम्भ: ~46~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy