________________
आगम
[०५]
प्रत
सूत्रांक
[२७९]
दीप
अनुक्रम [३४९]
[भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्तिः]
शतक [७], वर्ग [-], अंतर् शतक [ - ], उद्देशक [३], मूलं [ २७९ ]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
न से वेदणासमए न से निखरासमए । मेरइयाणं भंते! जे वेदणासमए से निजरासमए जे मिजरासमए से वेदणासमए ?, गोयमा ! णो तिणट्ठे समहे, से केणद्वेणं मंते । एवं पुचह नेरइयाणं जे बेदणासमए न से मिज्जरासमए जे निज्जरासमए न से वेदणासमए १, गोयमा ! नेरया णं जं समयं वेदेति णो तं समयं निज्जरेंति जं समयं निज्जरंति नो तं समयं वेदेति अनमि समए वेदेति अन्नम्मि समए निजति अने से वेदणासमए अने से निजरासमए, से सेणद्वेणं जाव न से वेदणासमए एवं जाव बेमाणिया ॥ ( सू २७९ ) ॥
'कम्म वेयण'ति उदयं प्राप्तं कर्म्म वेदना धर्मधम्मिणोरभेदविवक्षणात्, 'नोकम्मं निजरे ति कम्र्म्माभावो निर्जरा तस्था एवंस्वरूपत्वादिति 'नोकम्मं निज्जरेंस'ति वेदितरसं कर्म नोकर्म तन्निर्जरितवन्तः, कर्म्मभूतस्य कर्म्मणो निर्जरणासम्भवादिति ॥ पूर्वकृतकर्म्मणश्च वेदना तद्वत्ता च कथञ्चिच्छाश्वतत्वे सति युज्यत इति तच्छाश्वतत्वसूत्राणि, तत्र च
नेरइया णं भंते । किं सासया असासया ?, गोयमा ! सिय सासया सिय असासया, से केणद्वेणं भंते ! एवं बुवइ नेरइया सिय सासया सिय असासया ?, गोयमा ! अवोच्छित्तिणयद्वयाए सासया वोच्छित्तिणयह याए असासया, से तेणद्वेणं जाब सिय सासया सिथ असासया, एवं जाव बेमाणिया जाब सिय असासया सेवं भंते! सेवं भंते त्ति ॥ ( सूत्रं २८० ) ॥ ७३ ॥
'अवोच्छित्तिणपट्ट्याए 'त्ति अव्यवच्छिसिप्रधानो नयोऽव्यवच्छित्तिनयस्तस्यार्थी - द्रव्यमव्यवच्छित्तिनयार्थस्वज्जावस्त
Education International
For Pal Pal Use Only
~ 45~
www.landiorary.org