________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [११], वर्ग [-], अंतर्-शतक -], उद्देशक [१०], मूलं [४२०] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[४२०]
रजुप्रमाण ऊर्द्धभागवर्तित्त्वावलोकस्तद्रूपः क्षेत्रलोक ऊलोकक्षेत्रलोकः, अथवाऽधः-अशुभः परिणामो बाहुल्येन क्षेत्रा|नुभावाद् यत्र लोके द्रव्याणामसावधोलोकः, तथा तिर्यङ्-मध्यमानुभावं क्षेत्र नातिशुभं नाप्यत्यशुभं तद्रूपो लोकस्तिर्य| ग्लोकः, तथा ऊर्दू-शुभः परिणामो बाहुल्येन द्रव्याणां यत्रासालोकः, आह च-"अहव अहोपरिणामो खेत्तणु| भावेण जेण ओसन्नं । असुहो अहोत्ति भणिओ दवाणं तेणऽहोलोगो ॥१॥"इत्यादि, 'तप्पागारसंठिए'त्ति तमःउडपका, अधोलोकक्षेत्रलोकोऽधोमुखशरायाकारसंस्थान इत्यर्थः, स्थापना चेयं ,'झल्लरिसंठिए'त्ति अल्पोच्छ्रायत्वा महाविस्तारत्वाञ्च तिर्यग्लोकक्षेत्रलोको झालरीसंस्थितः, स्थापना चात्र-- उहमुइंगागारसंठिए'त्ति ऊर्द्ध:ऊर्ध्वमुखो यो मृदङ्गस्तदाकारेण संस्थितो यः स तथा शरावसंपुटाकार इत्यर्थः, स्थापना चेयम्-0, 'सुपइगसं, |ठिए'त्ति सुप्रतिष्ठक-स्थापनकं तच्चेहारोपितवारकादि गृह्यते, तथाविधेनैव लोकसादृश्योपपत्तेरिति, स्थापना चेय'जहा सत्तमसए'इत्यादौ यावरकरणादिदं दृश्यम्-'उप्पि विसाले अहे पलियंकसंठाणसंठिए माझे वरवइरविग्गहिए)
उप्पिं उद्धमुइंगागारसंठिए तेसिं च णं सासयंसि लोगसि हेठा विच्छिन्नंसि जाव उम्पिं उसमुईगागारसंठियंसि उप्पन्नना& गर्दसणधरे अरहा जिणे केवली जीवेवि जाणइ अजीचेवि जाणइ तओ पच्छा सिझाइ बुझई'इत्यादीति, 'झुसिरगो
लसंठिए'त्ति अन्तःशुपिरगोलकाकारो यतोऽलोकस्य लोकः शुषिरमिवाभाति, स्थापना चेयम्-O॥'अहेलोयखेत्तलोए णं भंते !' इत्यादि, 'एवं जहा इंदा दिसा तहेव निरवसेसं भाणिय'ति दशमशते प्रथमोद्देशके यथा ऐन्द्री दिगुक्ता तथैव निरवशेषमधोलोकस्वरूपं भणितव्यं, तञ्चैवम्-'अहोलोयखेत्तलोए णं भंते । किं जीवा जीवदेसा जीवपएसा
दीप अनुक्रम [५१०]
| लोक-स्वरूप एवं तस्य भेद-प्रभेदा:
~489