SearchBrowseAboutContactDonate
Page Preview
Page 488
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [४२०] दीप अनुक्रम [५१०] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ] शतक [११], वर्ग [-], अंतर् शतक [-] उद्देशक [१०], मूलं [४२०] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या. प्रज्ञप्तिः अभयदेवीया वृत्तिः२ ||॥५२३ ।। क्षेत्रलोकः, आह च "आगासस्स पएसा उहूं च अहे य तिरियलोए य । जाणाहि खेत्तलोयं अनंत जिणदेसियं सम्मं ॥ १ ॥” [ आकाशस्य प्रदेशा ऊर्द्ध चाधश्च तिर्यग्लोके च । जानीहि क्षेत्रलोकमनन्तजिनदेशितं सम्यक् ॥ १ ॥ ] 'काललोए' त्ति कालः - समयादिः तद्रूपो लोकः काललोकः, आह च — “समयावली मुहुत्ता दिवस अहोरचपक्खमासा व । | संवच्छरजुगपलिया सागरउस्सप्पिपरिया ॥ १ ॥ " [ समय आवलिका मुहूर्त्तः दिवसः अहोरात्रं पक्षो मासव संवत्सरो युगं पल्यः सागरः उत्सर्पिणी परावतः ॥ १ ॥ ] 'भावलोए'ति भावलोको द्वेधा-आगमतो नोआगमतश्च, तत्रागमतो लोकशब्दार्थज्ञस्तत्र चोपयुक्तः भावरूपो लोको भावलोक इति नो आगमतस्तु भावा- औदयिकादयस्तद्रूपो लोको भावलोकः, आह च - "ओदइए उवसमिए खइए य तहा खओवसमिए य । परिणामसन्निवाए य छविहो | भावलोगो उ ।। १ " [ औदयिक औपशमिकः क्षायिकश्च तथा क्षायोपशमिकश्च । पारिणामिकश्च सनिपातश्च परिधो भावलोकस्तु ॥ १ ॥ ] इति, इह नोशब्दः सर्वनिषेधे मिश्रवचनो वा आगमस्य ज्ञानत्वात् क्षायिकक्षायोपशमिकज्ञानस्वरूपभावविशेषेण च मिश्रत्वादौदयिकादिभावलोकस्येति । 'अहेलोयखेत्तलोपंत्ति अधोलोकरूपः क्षेत्रलोकोऽधोलोकक्षेत्रलोकः, इह किलाष्टप्रदेशो रुचकस्तस्य चाधस्तनप्रतरस्याधो नव योजनशतानि यावत्तिर्यग्लोकस्ततः परेणाधःस्थितत्वादधोलोकः साधिकसप्तरज्जुप्रमाणः, तिरियलोयखेत्तलोए त्ति रुचकापेक्षयाऽध उपरि च नव २ योजनशतमानस्तिर्यगूरूपत्वात्तिर्यगूलोकस्तद्रूपः क्षेत्रलोकस्तिर्यग्लोक क्षेत्रलोकः, 'उठ्ठलोपखेत्तलोए'त्ति तिर्यग लोकस्योपरि देशोनसप्त लोक-स्वरूपं एवं तस्य भेद-प्रभेदाः ForParsala Lise Only ~488~ ११ शतके १० उद्देशः द्रव्यक्षेत्रा दिलोकः सु ४२० ||५२३|| www.anibrary.org
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy