SearchBrowseAboutContactDonate
Page Preview
Page 487
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक -], उद्देशक [१०], मूलं [४२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४२०] K4% ओणं आहेलोगखेसलोए अर्णता बन्नपजवा जहा खंदए जाव अणंता अगुरुयलहुयपजवा पर्व जाच लोए.III भावओ गं अलोए नेषत्थि वनपखवा जाव मेवस्थि अगुरुयलहुयपज्जवा एगे अजीवदबदेसे जाव अणंतभा-8 गूणे । (सूत्रं ४२०)॥ 'रायगिहे'इत्यादि, 'दबलोए'त्ति द्रव्यलोक आगमतो नोआगमतच, तनागमतो द्रव्यलोको खोकशब्दार्थज्ञस्तत्रा|नुपयुक्तः 'अनुपयोगो द्रव्य मिसि वचनात् , आह च मङ्गलं प्रतीत्य द्रव्यलक्षणम्-"आगमओऽणुवउत्तो मंगलसद्दाणुवासिओ यत्ता । तन्नाणलद्धिजुत्तो छ नोवउत्तोत्ति दवं ॥ १॥"ति [ आगमतो मङ्गलशब्दानुवासितोऽनुपयुक्तो बक्का तज्ज्ञानलब्धियुक्तोऽप्यनुपयुक्त इति द्रव्यमिति ॥१॥] नोआगमतस्तु ज्ञशरीरभव्यशरीरतयतिरिक्तभेदात्रिविधा, तत्र लोकशब्दार्थज्ञस्य शरीरं मृतावस्थं ज्ञानापेक्षयाभूतलोकपर्यायतया घृतकुम्भवल्लोकः स च ज्ञवारीररूपो द्रव्यभूतो लोको ज्ञशरीरद्रव्यलोकः, नोशब्दश्चेह सर्वनिषेधे, तथा लोकशब्दार्थ ज्ञास्यति यस्तस्य शरीरं सचेतनं भाषिलोकभावत्वेन मधुघटव भव्यशरीरव्रव्यलोका, नोशब्द इहापि सर्वनिषेध एव, ज्ञशरीरभव्यशरीरव्यतिरिक्तश्च द्रश्यलोको द्रव्याण्येव धर्मास्तिकायादीनि, आह -"जीवमजीवे रूविमरूवि सपएस अप्पएसे य । जाणाहि दवलोयं निश्चमणिचं च जं दर्थ ॥१॥"[जीवा भजीया रूपिणोऽरूपिणः सप्रदेशा अप्रदेशाच जानीहिद्रग्यलोकं नित्यमनित्यं च यद्रव्यम् ॥१॥] इहापि नोशब्दा सर्षनिषेधे आगमशब्दवाच्यस्य ज्ञानस्य सर्वथा निषेधात्, 'खेत्तलोप'त्ति क्षेत्ररूपो लोक स % % दीप अनुक्रम [५१०] % 2 4 SAREastatinintennational लोक-स्वरूपं एवं तस्य भेद-प्रभेदा: ~487
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy