________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१०], मूलं [४२०] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [४२०]
दीप अनुक्रम [५१०]
व्याख्या- अजीवा अजीवदेसा अजीवपएसा, गोयमा! जीवावि जीवदेसावि जीवपएसावि अजीवावि अजीवदेसावि अजीवपएसावि प्रज्ञप्तिः इत्यादि, नवरमित्यादि, अधोलोकतिर्यग्लोकयोररूपिणः सप्तविधाः प्रागुक्ताः धर्माधर्माकाशास्तिकायानां देशाः ३१.उन भमयदेवी- प्रदेशाः ३ कालश्चेत्येवम्, ऊर्झलोके तु रविप्रकाशाभिव्यञ्जयः कालो नास्ति, तिर्यगधोलोकयोरेव रविप्रकाशस्य भावाद व्यक्षेत्राया वृत्ति:२४
भतः पडेव त इति ॥ 'लोए णमित्यादि, 'जहा बीयसए अत्विउद्देसए'त्ति यथा द्वितीयशते दशमोद्देशक इत्यर्थः दिलोका ॥५२॥ 'लोयागासे'त्ति लोकाकाशे विषयभूते जीवादय उक्ता एवमिहापीत्यर्थः, 'नवर मिति केवलमयं विशेष:-तत्रारूपिणः
सू४२० पञ्चविधा उक्ता इह तु सप्तविधा वाच्याः, तत्र हि लोकाकाशमाधारतया विवक्षितमत आकाशभेदास्तत्र नोच्यन्ते, इह |तु लोकोऽस्तिकायसमुदायरूप आधारतया विवक्षितोऽत आकाशभेदा अप्याधेया भवन्तीति सप्त, ते चैवं-धर्मास्ति
काया, लोके परिपूर्णस्य तस्य विद्यमानत्वात् , धर्मास्तिकायदेशस्तु न भवति, धर्मास्तिकायस्यैव तत्र भावात् , धर्मास्ति| कायप्रदेशाध सन्ति, तद्रूपत्वाद्धर्मास्तिकायस्येति पूर्य, एवमधर्मास्तिकावेऽपि द्वयं ४, तथा नो आकाशास्तिकापो,
लोकस्य तस्यैतद्देशत्वात् , आकाशदेशस्तु भवति, तदंशत्वात् लोकस्य, तत्मदेशाश्च सन्ति ६, कालश्चे ७ ति सप्त ।। MI'अलोए णं भंते।' इत्यादि, इदं च 'एवं अहे'त्याधतिदेशादेवं दृश्यम्-'अलोए णं भंते । किं जीवा जीवदेसा|
जीवपएसा अजीवा अजीवदेसा अजीवपएसा !, गोयमा ! नो जीवदेसा नो जीवपएसा नो अजीवदेसा नो अजीवपएसा २४॥ एगे अजीबदबदेसे अणंतेहिं अगुरुलहुयगुणेहिं संजुने सबागासे अर्णतभागूणेति तत्र सर्वोकाशमनन्तभागो-M&l नमित्यस्यायमर्थ:-लोकलक्षणेन समस्ताकाशस्यानन्तभागेन न्यून सर्वाकाशमलोक इति ॥ 'अहोलोगखेसलोगस्सणं
SARERatan international
लोक-स्वरूपं एवं तस्य भेद-प्रभेदा:
~490