SearchBrowseAboutContactDonate
Page Preview
Page 483
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: R प्रत सूत्रांक [४१७-४१८] गाथा ल म्यानि पत्तेयं पत्तयं पउमवरवेझ्यापरिक्खित्ता पत्तेयं २ वणसंडपरिक्खित्त'त्ति ॥ 'सवन्नाइंपित्ति पुद्गलद्रव्याणि 'अवन्ना-| इंपित्ति धम्मास्तिकायादीनि 'अन्नमनबद्धाइंति परस्परेण गाढाश्लेषाणि 'अन्नमन्नपुट्ठाईति परस्परेण गाढाश्लेषाणि, | इह यावत्करणादिदमेवं दृश्यम्-'अन्नमनबद्धपुटाई अन्नमनघडताए चिठंति' तत्र चान्योऽन्यबद्धस्पृष्टान्यनन्तरोक्तगुणद्वययोगात्, किमुक्तं भवति !-अन्योऽन्यघटतया-परस्परसम्बद्धतया तिष्ठन्ति 'तावसावसहे'त्ति तापसावसथःतापसमठ इति ॥ अनन्तरं शिवराजर्षेः सिद्धिरुक्ता, तां च संहननादिभिर्निरूपयन्निदमाह| भंतेत्ति भगवं गोयमे समणं भगषं महावीरं बंदह नमंसह वंदित्ता नमंसित्ता एवं वयासी-जीवाणं भंते ! सिज्झमाणा कयरंमि संघयणे सिझंति ?, गोयमा ! वयरोसभणारायसंघयणे सिज्झंति एवं जहेब उववाइए सहेव संघयणं संठाणं उच्चत्तं आउयं च परिवसणा, एवं सिद्धिगंडिया निरवसेसा भाणियचा जाव अपाचाहं सोक्खं अणुहवं (हंती)ति सासया सिद्धा । सेवं भंते! २त्ति ॥ (सूत्रं०४१९)सिवो समत्तो ॥११-१| भंते तिइत्यादि, अथ लाघवार्थमतिदेशमाह-एवं जहेवेत्यादि, 'एवम्' अनन्तरदर्शितेनाभिलापेन यथौपपातिके सिद्धानधिकृत्य संहननाघुक्तं तथैवेहापि वाच्यं, तत्र च संहननादिद्वाराणां सङ्ग्रहाय गाथापूर्वार्द्ध-संघयणं संठाणं उच्चत्तं आज्यं च परिवसण त्ति तत्र संहननमुक्कमेव, संस्थानादि त्वेवं-तत्र संस्थाने अण्णां संस्थानानामन्यतरस्मिन् सिद्धयन्ति, उच्चत्वे तु जघन्यतः सप्तरलिप्रमाणे उत्कृष्टतस्तु पञ्चधनुःशतके, आयुपि पुनर्जधन्यतः सातिरेकाष्टवर्षप्रमाणे उत्कृष्टतस्तु| पूर्वकोटीमाने, परिवसना पुनरेवं-रत्नप्रभादिपृथिवीनां सौधर्मादीनां चेपत्याग्भारान्साना क्षेत्रविशेषाणामधो न परिव-|| दीप अनुक्रम [५०६-५०८] शिवराजर्षि-कथा ~4834
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy