SearchBrowseAboutContactDonate
Page Preview
Page 482
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [९], मूलं [४१७-४१८] + गाथा पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: सूत्रांक [४१७ -४१८] गाथा व्याख्या- जलस्पर्शात् 'चोक्खेत्ति अशुचिद्रव्यापगमात्, किमुक्तं भवति ?-'परमसुइभूएसि, देवयपिइकयकत्ति देवतानां ११ शतके माधिः || पितृणां च कृतं कार्य-जलाञ्जलिदानादिकं येन स तथा, 'सरएणं अरणिं महेइति 'दारकेन' निर्मन्थनकाष्ठेन|8उद्देशः अभयदेवी दि| अरणिं' निर्मन्थनीयकाष्ठ 'मनाति' घर्षयति, 'अग्गिस्स दाहिणे इत्यादि सार्द्धः श्लोकस्तबथाशब्दबजेः, तत्र च 'सत्तं-15 यावृत्तिः२४ गाई' सप्ताङ्गानि 'समादधाति' संनिधापयति सकयां १ वल्कलं २ स्थानं ३ शय्याभापडं ४ कमण्डलुं ५ दंडदारु ६ पिवृत्तं ॥५२०॥18||तथाऽऽस्मान ७ मिति, तत्र सकथा-तत्समयप्रसिद्ध उपकरणविशेषः स्थान-ज्योतिःस्थानं पात्रस्थानं वा शय्याभाण्ड दाशय्योपकरणं दण्डदारु-दण्डकः आत्मा-प्रतीत इति. 'च साहेति'त्ति चरुः-भाजनविशेषस्तत्र पच्यमानद्रव्यमपि चरु रेव तं चकै बलिमित्यर्थः 'साधयति' रन्धयति 'बलिवइस्सदेवं करेइ'त्ति बलिना वैश्वानरं पूजयतीत्यर्थः, 'अतिहिपूर्व करेइ'त्ति अतिथे:-आगन्तुकस्य पूजां करोतीति । 'से कहमेयं मन्ने एवं ति अत्र मन्येशब्दो वितर्कार्थः 'बितिय-18 सए नियंटुद्देसए'त्ति द्वितीयशते पञ्चमोद्देशक इत्यर्थः 'एगविहिविहाण' त्ति एकेन विधिना-प्रकारेण विधान-व्यवस्थानं येषां ते तथा, सर्वेषां वृत्तत्वात् , 'वित्थारओ अणेगविहि विहाण'त्ति द्विगुण २ विस्तारत्वात्तेषामिति एवं जहा-| 8|जीवाभिगमे' इत्यनेन यदिह सूचितं तदिद-दुगुणादुगुणं पडुप्पाएमाणा पवित्थरमाणा ओभासमाणवीइया' अवभासदमानवीचयः-शोभमानतरका, समुद्रापेक्षमिदं विशेषणं, 'बहुप्पलकुमुदनलिणसुभगसोगंधियपुंडरीयमहापुंडरीयसयपसत्तसहस्सपत्तसयसहस्सपत्तपफुलकेसरोववेया' बहूनामुत्पलादीनां प्रफुल्लाना-विकसिताना यानि केशराणि तेल्पचिताः ५२०॥ संयुक्ता ये ते तथा, तत्रोत्पलानि-नीलोत्पलादीनि कुमुदानि-चन्द्रवोध्यानि पुण्डरीकाणि-सितानि शेषपदानि तु रूढिग % + दीप अनुक्रम [५०६-५०८] शिवराजर्षि-कथा ~482
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy