SearchBrowseAboutContactDonate
Page Preview
Page 464
Loading...
Download File
Download File
Page Text
________________ आगम [०५]] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४०९] गाथा: व्याख्या- गोयमा ! समोहयावि मरंति असमोहयावि मरंति ३२ । तेणं भंते । जीवा अणंतरं उच्चट्टित्ता कहिं गच्छति ११ शतक प्रज्ञप्तिःला ॥ कहिं उचयजति किं मेरइएसु उववज्जति तिरिक्खजोणिएसु उवध एवं जहा वर्षांतीए उच्चट्टणाए वणस्सह-||४|| १ उद्देश अभयदेवीकाइयाणं तहा भाणियई । अह भंते । सबपाणा सबभूया सबजीवा सबसत्ता उप्पलमूलत्ताए उप्पलकंद उत्पलाधिया वृत्तिः ताए उपलनालताए उप्पलपत्तत्ताए उप्पलकेसरत्ताए उप्पलकनियत्ताए उपलथिभुगत्ताए उववन्नपुषा , कार: सू४०९ ॥५१॥|हंता गोयमा! असतिं अदुवा अणंतक्खुत्तो। सेवं भंते सेवं भंते ति ३३ ॥(सू०४०९)। उप्पलदेसए॥११-१॥ र 'उप्पले'त्यादि, उत्पलार्थः प्रथमोद्देशकः १'सालु चि शालूक-उत्पलकन्दस्तदर्थो द्वितीयः २ 'पलासे'त्ति पलाश:किंशुकस्तदर्थस्तृतीयः ३ 'कुंभीति वनस्पतिविशेषस्तदर्थश्चतुर्थः ४ नाडीवद्यस्य फलानि स नाडीको-वनस्पतिविशेष एव तदर्थः पञ्चमः ५ 'पउमत्ति पदार्थः षष्ठः ६ 'कन्नीय'त्ति कर्णिकार्थः सप्तमः ७'नलिण'त्ति नलिनार्थोऽष्टमः ८ यद्यपि चोत्पलपद्मनलिनानां नामकोशे एकार्थतोच्यते तथाऽपीह रूढेविशेषोऽवसेयः, 'सिवत्ति शिवराजर्षिवक्तव्यतार्थों नवमः ९ 'लोग'त्ति लोकार्थों दशमः १०'कालालभिए'त्ति कालार्थ एकादशः ११ आलभिकायर्या नगर्या यत्मरूपितं | तत्प्रतिपादक उद्देशकोऽप्यालभिक इत्युच्यते ततोऽसौ द्वादश १२, 'दस दो य एक्कारित्ति द्वादशोदेशका एकादशे शते भवन्तीति । तत्र प्रथमोद्देशकद्वारसनगाथा वाचनान्तरे दृष्टास्ताश्चेमाः-उववाओ'इत्यादि, एतासां चार्थ उद्देशकार्था- ५१२॥ |धिगमगम्य इति ॥ 'उप्पले णं भंते ! एगपत्तए'इत्यादि, 'उत्पल' नीलोत्पलादि एक पत्रं यत्र तदेकपत्रकं अथवा एकं च तत्पत्रं चैकपत्रं तदेवकपत्रकं तत्र सति, एकपत्रक चेह किशलयावस्थाया उपरि द्रष्टव्यम् , 'एगजीवेति यदा 196454-55%31% दीप अनुक्रम [४९४-४९८] ~464
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy