SearchBrowseAboutContactDonate
Page Preview
Page 463
Loading...
Download File
Download File
Page Text
________________ आगम [०५]] [भाग-९] “भगवती"-अंगस शतक [११], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४०९] गाथा: Pइयं काल सेबेजा केवतियं कालं गतिरागतिं कजह?, गोयमा ! भवादेसेणं जहन्नेणं दो भवरगहणाई उक्को सेणं अणंताई भवग्गहणाई, कालाएसेणं जहन्नेणं दो अंतोमुहुत्ता उक्कोसेणं अणतं कालं तरुकालं एवइर्यकाल सेवेज्जा एवइयं कालं गतिरागतिं कज्जा, से णं भंते ! उप्पलजीवे इंदियजीवे पुणरवि उप्पलजीवेत्ति केवइयं | काल सेवेजा केवइयं कालं गतिरागतिं कज्जइ ?,गोयमा भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं संखजाई | भवग्गहणाई, कालादेसेणं जहन्नेणं दो अंतोमुहत्ता उक्कोसेणं संखेनं कालं एवतियं काल सेवेजा एवतियं कालं| गतिरागतिं कजइ, एवं तेइंदियजीवे, एवं चरिदियजीवेचि, से णं भंते ! उप्पलजीवे पंचेंदियतिरिक्खजोणियजीवे पुणरवि उप्पलजीवेत्ति पुकछा, गोयमा ! भवादेसेणं जहनेणं दो भवग्गहणाई उक्कोसेणं अट्ठ भवग्गहणाई का कालादेसेणं जहनेणं दो अंतोमुत्ताई उक्कोसेणं पुषकोडिपुहुत्ताई एवतियं कालं सेवेजा एवतियं कालं गतिरागतिं करेजा, एवं मणुस्सेणवि समं जाव एवतियं कालं गतिरागतिं करेजा २८ । ते णं भंते ! जीवा किमाहारमाहारेति !,गोयमा ! दपओ अर्णतपएसियाई दवाई एवं जहा आहारुद्देसए वणस्सइकाइयाणं आहारो तहेब जाव सबष्पणयाए आहारमाहारेंति नवरं नियमा छरिसिं सेसं तं चैव २९ । तेसि णं भंते ! जीवाणं केवइयं | || कालं हि पण्णता, गोयमा ! जहन्नेणं अंतोमुहत्तं उक्कोसेणं दस वाससहस्साई ३० । तेसि णं भंते || जीवाणं कति समुग्धाया पण्णत्ता, गोयमा! तओ समुग्धाया पण्णत्ता, तंजहा-वेदणासमुग्धाए कसायसा मारणंतियस. ३१ । तेणं भंते। जीवा मारणतियसमुग्घाएणं किं समोहया मरंति असमोहया मरंति , दीप अनुक्रम [४९४-४९८] ~463
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy