SearchBrowseAboutContactDonate
Page Preview
Page 462
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [४०९] + गाथाः दीप अनुक्रम [४९४ -४९८] [भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्ति: ] शतक [११], वर्ग [–], अंतर्-शतक [-], उद्देशक [१], मूलं [४०९] + गाथा: पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः व्याख्या प्रज्ञप्तिः अभयदेवीया वृत्तिः २ 1143011 ते णं भंते । जीवा किं सत्तविहबंधना अडविहबंधगा?, गोयमा ! सत्तविहबंधए वा अट्ठविहबंधए वा अट्ठ भंगा २० । ते णं भंते । जीवा किं आहारसन्नोवउत्ता भयसन्नोवउत्ता मेहुणसन्नोवडत्ता परिग्गहसन्नोवउत्ता ?, गोयमा ! आहारसन्नो वउत्ता वा असीती भंगा २१ । ते णं भंते । जीवा किं कोहकसाई माणकसाई मायाकसाई लोभकसाई ?, असीती भंगा २२ । ते णं भंते! जीवा किं इत्थीवेदगा पुरिसवेदगा नपुंसगवेदगा ?, गोयमा ! नो इत्थिवेदगा नो पुरिसवेदगा नपुंसगवेदए वा नपुंसगवेदगा वा २३ । ते णं भंते जीवा किं इत्थीवेदबंधगा पुरिसवेदबंधगा नपुंसगवेदबंधगा १, गोयमा ! इत्थिवेदबंध वा पुरिसवेदबंधए वा नपुंसगवेयबंधए वा, छबीसं भंगा २४ । ते णं भंते ! जीवा किं सनी असन्नी ?, गोपमा ! नो सन्नी असन्नी वा असनिणो वा २५ । ते णं भंते! जीवा किं सइंदिया अनिंदिया ?, गोयमा नो अर्णिदिया सदिए वा सइंदिया वा २६ से णं भंते ! उप्पलजीवेति कालतो केवचिरं होइ ?, गोयमा ! जहनेणं अंतोमुहृत्तं उको| सेणं असंखेनं कालं २७ । से णं भंते ! उप्पलजीवे पुढविजीवे पुणरवि उप्पलजीवेत्ति केवतियं कालं सेवेज्जा ?, केवतियं कालं गतिरागति करेज्जा १, गोपमा । भवादेसेणं जहन्नेणं दो भवग्गहणाई उक्कोसेणं असंखेखाई भवग्गहणाई, कालादेसेणं जहनेणं दो अंतोमुहुत्ता उक्कोसेणं असंखेज्जं कालं, एवतियं कालं सेवेज्जा | एवतियं काळं गतिरागतिं करेज्जा, से णं भंते ! उप्पलजीने आउजीवे एवं चैव एवं जहा पुढविजीचे भणिए तहा जाय बाउज़ीवे भाणियधे, से णं भंते ! उप्पलजीवे से वणस्सहजीवे से पुणरवि उप्पलजीवेति केव Educatuny Internationa For Penal Use On ~ 462 ~ ११ शतके उत्पलोपपातादि सू ४०९ ॥५१०॥
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy