SearchBrowseAboutContactDonate
Page Preview
Page 440
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [३], मूलं [४०१] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [४०१] या वृत्तिा दीप अनुक्रम [४८२] व्याख्या- एजा!, हंता वीइवएजा, सा भंते ! किं विमोहित्ता पभू तहेव जाव पुष्विं वा वीइवइत्ता पच्छा विमोहेजा || १९ शतके प्रज्ञप्तिः उद्देश ३ एए चत्तारि दंडगा ।। (सू०४०१) अभयदेवी देवदेवीनां | 'रायगिहे इत्यादि, 'आइडीए गंति आत्मा स्वकीयशस्या, अथवाऽऽत्मन एव ऋद्धिर्यस्यासावात्मर्द्धिकः 'देवे मध्यगमत्ति सामान्यः 'देवाबासंतराईति देवावासविशेषान् 'वीइकते'ति 'व्यतिक्रान्तः' लवितवान् , क्वचिद् व्यतिब्रजतीति नादि ॥४९॥ पाठः, 'तेण पति ततः परं परिहीए'त्ति परा परद्धिको वा विमोहित्ता पभुत्ति'विमोह्य' महिकाद्यन्धकारकरणेन सू४०१ दमोहमुत्पाद्य अपश्यन्तमेव तं व्यतिक्रामेदिति भावः। 'एवं असुरकुमारेणवि तिन्नि आलावग'त्ति अल्पर्द्धिकमह ड़िकयोरेका समर्द्धिकयोरन्यः महर्द्धिकाल्पार्द्धकयोरपर इत्येवं त्रयः, ओहिएणं देवेणं'ति सामान्येन देवेन १, एवमालाप कत्रयोपेतो देवदेवीदण्डको वैमानिकान्तोऽन्यः२,एवमेव च देवीदेवदण्डको वैमानिकान्त एवापरः ३, एवमेव च देव्योर्दण्डॐ कोऽन्यः४ इत्येवं चत्वार एते दण्डकाः॥ अनन्तरं देवक्रियोक्ता,सा चातिविस्मयकारिणीति विस्मयकर वस्त्वन्तरं प्रश्नयन्नाह आसस्स गं भंते ! धावमाणस्स किं खुखुत्ति करेति?, गोयमा ! आसस्स णं धावमाणस्स हिदयस्स जय जगयस्स य अंतरा एत्थ णं कब्बडए नामं वाए संमुच्छह जेणं आसस्स धावमाणस्स खुखुत्ति करेइ । (सू०४०२) अह भंते ! आसइस्सामो सइस्सामो चिहिस्सामो निसिहस्सामो तुपहिस्सामो आमंतणि आणवणी जायणि तह पुच्छणी य पण्णवणी । पचक्खाणी भासा भासा इच्छाणुलोमा य ॥१॥ अणभिग्ग ||४९९॥ सहिया भासा भासा य अभिग्गहंमि बोद्धवा । संसयकरणी भासा वोयडमबोयडा चेव ॥ २॥ पनवणी णं L- HD SARERatinintenmarana ~440
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy