SearchBrowseAboutContactDonate
Page Preview
Page 438
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३९९-४००] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३९९-४००] 9844 दीप व्याख्या-18|| त्यादि, तत्र सहते स्थानाविचलनतः क्षमते क्रोधाभावात् तितिक्षते दैन्याभावात् क्रमेण वा मनःप्रभृतिभिः, किमुक्तं | | १० शतके मज्ञप्तिः भवति -अधिसहत इति ॥ आराहिया भवतीत्युक्तमथाराधनाः यथा न स्याद्यथा च स्यात्तदर्शयन्नाह-भिक्खू य उद्देशः २ अभयदेवी अनयरं अकिचहाण'मित्यादि, इह चशब्दश्चेदित्येतस्याः वर्तते, स च भिक्षोरकृत्यस्थानासेवनस्य प्रायेणासम्भवप्रदर्श- प्रतिमा आया वृत्तिः ४ नपरः, 'पडिसेवित्त'त्ति अकृत्यस्थानं प्रतिषेविता भवतीति गम्यं, वाचनान्तरे त्वस्य स्थाने 'पडिसेविज'त्ति दृश्यते, 'से सू ३९९॥४९॥ 'ति स भिक्षुः 'तस्स ठाणस्स'त्ति तत्स्थानम् 'अणपन्नियदेवत्तणपिनोलभिस्सामित्ति अणपन्निका-व्यन्तरनिकाय ४०० || विशेषास्तत्सम्बन्धिदेवत्वमणपन्निकदेवत्वं तदपि नोपलप्स्य इति ॥ दशमशतस्य द्वितीयोद्देशकः ॥ १० ॥२॥ १० शतके उद्देशः ३ | द्वितीयोद्देशकान्ते देवत्वमुक्तम् , अथ तृतीये देवस्वरूपमभिधीयते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् देवदेवीनां रायगिहे जाव एवं चयासी-आइडीएणं ते देवे जाव चत्तारि पंच देवावासंतराई वीतिकंते तेण परं SH | परिहीए,हंता गोयमा ! आइडीए णंतं चेव, एवं असरकमारेवि, नवरं असुरकुमारावासंतराई सेस तं। चेव, एवं एएणं कमेणं जाव थणियकुमारे, एवं वाणमंतरे जोडसवेमाणिय जाव तेण परं परिडीए । अप्प-13 |हिए णं भंते ! देवे से महड्डियस्स देवस्स मझमज्झेणं वीहवहजा?, णो तिणहे समहे । समिहीए णं भते गात ॥४९८॥ || देवे समडियस्स देवस्स मजामझेणं वीइवएजा, णो तिण समहे, पमत्तं पुण बीइचएज्जा, से र्ण भंते | Kार्कि विमोहित्ता पभू अविमोहित्ता पभू, गोयमा विमोडेता पम् नो अविमोहेत्ता पभू । से भंते ! किं|| अनुक्रम [४८०-४८१] अत्र दशमे शतके द्वितीय-उद्देशक: परिसमाप्त: अथ दशमे शतके तृतीय-उद्देशक: आरभ्यते ~438~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy