SearchBrowseAboutContactDonate
Page Preview
Page 437
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [३९९-४००] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३९९-४०० DI पडिमा निरवसेसा भाणियबा [जाव दसाहि] जाव आराहिया भवइ । (सूत्रं३९९) भिक्खू य अन्नयरं अकिञ्चट्ठाणं । पडिसेवित्ता से णं तस्स ठाणस्स अणालोइयपडिकते कालं करेइ नस्थि तस्स आराहणा, सेणं तस्स ठाणस्स है |आलोइयपडिकते कालं करेइ अस्थि तस्स आराहणा, भिक्खू य अन्नयरं अकिञ्चट्ठाणं पडिसेबित्ता तस्स णं द एवं भवइ पच्छावि णं अहं चरमकालसमयंसि एयस्स ठाणस्स आलोएस्सामि जाव पडिवजिस्सामि, से तस्स ठाणस्स अणालोइयपडिकंते जाव नस्थि तस्स आराहणा, सेणं तस्स ठाणस्स आलोइयपडिकते कालं करेइ अस्थि तस्स अराहणा, भिक्खू य अन्नयरं अकिचट्ठाणं पडिसेवित्ता तस्स णं एवं भवइ-जइ ताव समणोवासगावि कालमासे कालं किचा अन्नयरेसु देवलोएम देवत्ताए उववत्तारो भवति किमंग पुण अहं अन्नपन्नियदेवत्तणंपि नो लभिस्सामित्तिकद्दु से णं तस्स ठाणस्स अणालोइयपडिक्कते कालं करेह नत्थि तस्स आराहणा से णं तस्स ठाणस्स आलोइयपडिकते कालं करेइ अस्थि तस्स आराहणा । सेवं भंते ! सेवं भंतेत्ति ॥ (सूत्रं ४००)॥१०॥२॥ NI 'मासियण्ण'मित्यादि, मासः परिमाण यस्याः सा मासिकी तां 'भिक्षप्रतिमा' साधप्रतिज्ञाविशेष 'वोसट्टे काए'चि. All व्युत्सृष्टे स्नानादिपरिकर्मवर्जनात् 'चियत्ते देहेत्ति त्यक्ते वधबन्धाधवारणात् , अथवा 'चियत्ते' संमते प्रीतिविषये धर्म साधनेषु प्रधानत्वादेहस्येति 'एवं मासिया भिक्खुपडिमा इत्यादि, अनेन च यदतिदिष्टं तदिदं-'जे केइ परीसहोव& सग्गा उप्पजति, तंजहा-दिवा वा माणुसा वा तिरिक्खजोणिया वा ते उप्पन्ने सम्मं सहइ खमद तितिक्खइ अहियासेई'-16 दीप अनुक्रम [४८०-४८१] BARBARS ~437
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy