SearchBrowseAboutContactDonate
Page Preview
Page 431
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३९५] दीप अनुक्रम [४७६ ] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ] शतक [१०], वर्ग [–], अंतर्-शतक [-], उद्देशक [१], मूलं [ ३९५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः यसरीरे पणं भंते! कतिविहे पनले ?, एवं ओगाहणसंठाणं निरवसेसं भाणियां जाव अप्पाबहुगंति । सेवं ५ १० शतक भंते! सेवं संतेलि ( सू० ३९५ ) इसमे सए पढमो उद्देसो समसो ॥ १० ॥ १ ॥ उद्देशः १ शरीराधि. सू ३९५ 'कणं भंते!' इत्यादि, 'ओगाहणसं ठाणं'ति प्रज्ञापनायामेकविंशतितमं पदं, तचैवं- 'पंचविहे पन्नत्ते, तंजहा- एगिंदियओरालियसरीरे जाव पंचिंदियओराठियसरी रे' इत्यादि, पुस्तकान्तरे त्वस्य सङ्ग्रहगाथोपलभ्यते सा चेयम्- "कइसंठाणपमाणं पोग्गलविणणा सरीरसंजोगो दधपएसप्पबहुं सरीरओगाहणाए या ॥ १ ॥ तत्र च कतीति कति शरीरा णीति वाच्यं तानि पुनरौदारिकादीनि पञ्च, तथा 'संठाणं'ति औदारिकादीनां संस्थानं वाच्यं यथा नानासंस्थान मौदारिकं, तथा 'पमाण' ति एषामेव प्रमाणं वाच्यं यथा-औदारिकं जघन्यतोऽलासवेय भागमात्रमुत्कृष्टतस्तु सातिरेकयोजन सहस्रमानं, तथैषामेव पुद्गलचयो वाच्यो, यथौदारिकस्य निर्व्याघातेन षट्सु दिक्षु व्याघातं प्रतीत्य स्यात्रिदिशीत्यादि, तथैषामेव संयोगो वाच्यो, यथा यस्यौदारिकशरीरं तस्य वैक्रियं स्यादस्तीत्यादि, तथैषामेव द्रव्यार्थप्रदेशाथेतयाऽल्पबहुत्वं वाच्यं यथा 'सवत्थोवा आहारगसरीरा दवट्याए' इत्यादि, तथैषामेवावगाहनाया अल्पबहुत्वं वाच्यं, यथा 'सवत्थोवा ओरालियसरीरस्स जहनिया ओगाहणा इत्यादि । दशमशते प्रथमोदेशकः ।। १० । १ । अनन्तरोद्देशकान्ते शरीराण्युक्तानि शरीरी च क्रियाकारी भवतीति क्रियाप्ररूपणाय द्वितीय उद्देशकः, तस्य चेदमादिसूत्रम् अत्र दशमे शतके प्रथम उद्देशकः परिसमाप्तः अथ दशमे शतके द्वितीय- उद्देशक: आरभ्यते For Pale Only ~ 431~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy