SearchBrowseAboutContactDonate
Page Preview
Page 430
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [१०], वर्ग [-], अंतर्-शतक [-], उद्देशक [१], मूलं [३९४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३९४] ॥४९४॥ सू १९४ गाथा प्याख्या-1|| देशपदं च बहुवचनान्तमिति तृतीया, स्थापना-एगिंदेसा बेई १ देसे एगिंदेसा ३ बेई १ देसा १ एगिंदेसा ३ बेई. १० शतक ३ देसा ।' एवं त्रीन्द्रियचतुरिन्द्रियपश्चेन्द्रियानिन्द्रियैः सह प्रत्येकं भङ्गकत्रयं दृश्यम् , एवं प्रदेशपक्षोऽपिघाच्यो, नवरमिह त उद्देशः १ अभयदेवी साद्वीन्द्रियादिषु प्रदेशपदं बहुवचनान्तमेव, यतो लोकन्यापकावस्थानिन्द्रियवर्जजीवानां यत्रका प्रदेशस्तबासङ्ख्यातास्ते भवन्ति.|| दिगादौ या वृत्तिः२ लोकब्यापकावस्थानिन्द्रियस्य पुनर्यधयेकत्र क्षेत्रप्रदेशे एक एव प्रदेशस्तथाऽपि तत्प्रदेशपदे बहुवचनमेवाग्नेय्यां तत्प्र जीवादि | देशानामसलयातानामवगाढत्वाद्, अतः सर्वेषु शिकयोगेष्वाद्यविरहितं भङ्गकद्वयमेव भवतीत्येतदेवाह-'आइल्लविरहिओ-IC त्ति द्विकभङ्ग इति शेषः । 'विमलाए जीवा जहा अग्गेईए'त्ति विमलायामपि जीवानामनवगाहात् 'अजीवा जहा | इंदाए'त्ति समानवक्तव्यत्वात् , 'एवं तमावित्ति विमलावत्तमाऽपि वाच्येत्यर्थः, अथ विमलायामनिन्द्रियसम्भवात्तद्दे४ शादयो युक्तास्तमायां तु तस्यासम्भवात्कथं ते इति, उच्यते, दण्डाद्यवस्थं तमानित्य तस्य देशो देशाः प्रदेशाश्च विवIA क्षायां तत्रापि युक्ता एवेति । अथ तमायां विशेषमाह-नवर मित्यादि, 'अहासमयो न भन्नईत्ति समयव्यवहारो काहि सञ्चरिष्णुसूर्यादिप्रकाशकृतः, सच तमायां नास्तीति तत्राद्धासमयो न भण्यत इत्यर्थः । अथ विमलायामपि नास्त्य-IN साविति कथं तन्न समयव्यवहारः ? इति, उच्यते, मन्दरावयवभूतस्फटिककाण्डे सूर्यादिप्रभासङ्क्रान्तिद्वारेण तत्र सश्चरिविष्णुसूर्यादिप्रकाशभावादिति ॥भनन्तरं जीवादिरूपा दिशः प्ररूपिताःजीवाश्च शरीरिणोऽपि भवन्तीति शरीरप्ररूपणायाह कति णं भले सरीरा पासा, गोयमा ! पंच सरीरा पाता, संजहा-ओरालिए जाव कम्मए । ओरालि दीप अनुक्रम [४७४-४७५] ॥४९४॥ ~430~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy