SearchBrowseAboutContactDonate
Page Preview
Page 417
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८६-३८७] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत CACROCC सूत्रांक [३८६ बर -३८७] विशेषा घटस्वरूपा न भवन्ति, ततः शिवकादिकाले कथं घटो दृश्यतामिति !, किंच-अन्त्यसमय एव घटः समारब्धः, तत्रैव च यद्यसौ रश्यते तदा को दोषः, एवं च क्रियमाण एवं कृतो भवति, क्रियमाणसमयस्य निरंशत्वात् , यदि च संप्रतिसमये क्रियाकालेऽप्यकृतं वस्तु तदाऽतिक्रान्ते कथं क्रियतां कथं वा एष्यति', क्रियाया उभयोरपि विनष्टत्वानुत्पन्नत्वेनासत्त्वादसम्बध्यमानत्वात् , तस्मात् क्रियाकाल एव क्रियमाणं कृतमिति, आह च-"थेराण मयं नाकयमभावओ कीरए खपुप्फंव । अहव अकयंपि कीरइ कीरउ तो खरविसाणंपि ॥१॥ निश्चकिरियाइ दोसा नणु तुला असइ कहतरया वा । पुबमभूयं च न ते दीसइ किं खरविसाणंपि ? ॥२॥ पइसमउप्पन्नाणं परोप्परविलक्खणाण सुबहूर्ण । दीहो किरियाकालो जइ दीसइ किं च कुंभस्स ॥ ३ ॥ अन्नारंभे अन्नं किह दीसा जह घडो पडारंभे । सिवगादओ न कुंभो। * किह दीसउ सो तदाए ॥४॥ अंते चिय आरद्धो जइ दीसइ तमि चेव को दोसो।।अकयं च संपइ गए किहु कीरउ Poll किह व एसंमि ॥५॥" इत्यादि बहु वक्तव्यं तच्च विशेषावश्यकादवगन्तव्यमिति । 'छउमत्थावकमणेणं'ति छद्म १ खपुष्पमिवाकृतं न क्रियतेऽभावादिति स्थविरमतम् । अथ चाकृतमपि क्रियते तदा खरविषाणमपि कियताम् ॥ १॥ नित्यक्रियादयो दोषा ननु तुल्या असति कष्टतरका वा । खरविषाणमपि पूर्वमभूतं खया किन दृश्यते । ॥ २॥ प्रतिसमयोत्पन्नानां सुबहूनां परस्पर विल क्षणानां क्रियाणां कालो दीपों यदि दृश्यते कुम्भस्य किम् ॥३॥ अन्यारम्भेऽन्यत् कथं दृश्यताम् ! यथा पटारम्भे घटः । शिवफादयो न ४ कुम्भो दृश्यतां कथं स तत्काले ! ॥१॥ अन्त एवं यद्यारम्धोऽन्त एव यदि दृश्यते को दोषः । वर्तमानेऽकृतं च चेत्कथं अतीते क्रियता कथं चैष्यति काले ! भविष्यति ॥ ५॥ दीप अनुक्रम [४६६-४६७]] %-15 जमाली-चरित्रं ~417
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy