SearchBrowseAboutContactDonate
Page Preview
Page 418
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८६-३८७] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक जमालिम [३८६-३८७] दीप अनुक्रम [४६६-४६७]] व्याख्या- स्थानां सतामपक्रमणं-गुरुकुलान्निर्गमनं छद्मस्थापक्रमणं तेन, 'आवरिज 'त्ति ईपनियते 'निवारिजईत्ति नितरां| ९ शतके प्रज्ञप्तिः वार्यते प्रतिहन्यत इत्यर्थः 'न कयाइ नासी'त्यादि तत्र न कदाचिन्नासीदनादित्वात् न कदाचिन्न भवति सदैव भावात् है उद्देशः ३३ अभयदेवी-४न कदाचिन्न भविष्यति अपर्यवसितत्वात् , किं तर्हि ?,'भविंचे'त्यादि ततश्चायं त्रिकालभावित्वेनाचलत्वाद् ध्रुवो मेर्वादिया वृत्तिःवत् ध्रुबत्वादेव 'नियतः' नियताकारो नियतत्वादेव शाश्वतः प्रतिक्षणमप्यसत्त्वस्याभावात् शाश्वतत्त्वादेव 'अक्षयः' रणं सू३८८ निर्विनाशः, अक्षयत्वादेवाव्ययः प्रदेशापेक्षया, अवस्थितो द्रव्यापेक्षया, नित्यस्तदुभयापेक्षया, एकार्था वैते शब्दाः। 1 किल्बिषि । ॥४८८॥ काम्सू३८९ तएणं से भगवंगोयमे जमालिं अणगारं कालगयं जाणित्ता जेणेव समणे भगवं महावीरे तेणेव उवागच्छह ते०२ समणं भगवं महावीरं वंदति नमसति २ एवं वयासी-एवं खलु देवाणुप्पियाणं अंतेवासी कुसिस्से | जमालिणाम अणगारे से णं भंते ! जमाली अणगारे कालमासे कालं किच्चा कहिं गए कहिं उववन्ने ?, गोयमादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी-एवं खलु गोयमा! ममं अंतेवासी कुसिस्से जमाली नाम से णं तदा मम एवं आइक्खमाणस्स ४ एयमढ णो सहहाइ ३ एयमट्ठ असदहमाणे ३ दोपि ममं अंतियाओ आयाए अवकमइ २ बहहिं असम्भावुन्मावणाहिं तं चेव जाव देवकिविसियत्ताए उववन्ने (सूत्रं ३८८)। कतिविहाणं भंते ! देवकिषिसिया पन्नता, गोयमा । तिविहा देवकिपिसिया पण्णत्ता, तंजहा-तिपलि-|| लाओवमहिइया तिसागरोवमट्ठिड्या तेरससागरोवमट्टिया, कहिणं भंते । तिपलिओवमद्वितीया देवकि- ॥४८॥ बिसिया परिवसंति ?, गोयमा ! उप्पि जोइसियाणं हिहि सोहम्मीसाणेसु कप्पेसु एत्य णं तिपलिओवम SAREauratonintamatkina जमाली-चरित्रं ~418~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy