SearchBrowseAboutContactDonate
Page Preview
Page 39
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२७३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [२७३] 50%A5%5+91945 दीप अनुक्रम [३४३] अध्युत्तरगुणिनो लभ्यन्ते, ते च मधुमासादिविचित्राभिग्रहवशादहुतरा भवन्तीतिकृत्या देशविरतोत्तरगुणवतोऽधिकत्योत्तरगुणवतां मूलगुणवन योऽसवातगुणत्वं भवति, अत एवाह-'उत्तरगुणपञ्चक्खाणी असंखेजगुणपत्ति, 'अपञ्चक्खाणी अणतगुण'त्ति मनुष्यपञ्चेन्द्रियतियश एव प्रत्याख्यानिनोऽन्ये वप्रत्याख्यानिन एव, वनस्पतिप्रभृतिकत्वाचे-18 पामनन्तगुणवमिति । मनुष्यसूत्रे 'अपचक्खाणी असंखेजगुणे'ति यदुक्तं तत्समूच्छिममनुष्यग्रहणेनापसेयमितरेषां सङ्ख्यातत्वादिति । 'एवं अप्पाबहुगाणि तिमिवि जहा पढमिल्लए दंडए'त्ति तत्रैकं जीवानामिदमेव, द्वितीयं पश्चेन्द्रियति४ रखा, तृतीयं तु मनुष्याणाम्, एतानि च यथा निर्विशेषणगुणादिप्रतिबद्धे दण्डके उक्तानि एवमिह त्रीण्यपि वाच्यानि, विशेषमाह-'नवर मित्यादि, 'पंचेंदियतिरिक्खजोणिया मणुस्सा य एवं वत्ति यथा जीवाः सर्वोत्तरगुणप्रत्याख्यानादय उक्ता एवं पवेन्द्रियतिर्यञ्चो मनुष्याश्च वाच्याः, इह च पश्चेन्द्रियतिर्यश्चोऽपि सर्वोत्तरगुणप्रत्याख्या निनो भवन्तीत्यवसेयं, देशविरतानां देशतः सर्वोत्तरगुणप्रत्याख्यानस्वाभिमतत्वादिति ॥ मूलगुणप्रत्याख्यानिप्रभृतयश्च संयतादयो भवन्तीति संयतादिसूत्रम्-'तिन्निवित्ति जीवास्त्रिविधा अपीत्यर्थः, 'एवं जहेवे'त्यादि, 'एवम्' अनेनाभिलापेन यथैव प्रज्ञपानायां तथैव सूत्रमिदमध्येयं, तचैवम्-'नेरझ्या णं भैते । किं संजया असंजया संजयासंजया ?, गोयमा! नो संजया असंजया नो संजयासंजयेत्यादि । 'अप्पा'इत्यादि, अल्पबहुत्वं संयतादीनां तथैव यथा प्रज्ञापनापामुक्तं 'तिण्हवित्ति जीवानां पवेन्द्रियतिरश्चां मनुष्याणां च, तत्र सर्वस्तोकाः संयता जीवाः, संयतासंयता असङ्ग्वेयगुणाः, असंयतास्त्वनतगुणाः, पश्चेन्द्रियतिर्यञ्चस्तु सर्वस्तोकाः संयतासंयता: असंयता असोयगुणाः, मनुष्यास्तु सर्वस्तोकाः संयताः संय-12 FarPranaswamincom प्रत्याख्यान-विषयक; अल्प-बहुत्वं ~39~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy