SearchBrowseAboutContactDonate
Page Preview
Page 38
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगस शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२७३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: मूलोत्तरभे प्रत सूत्रांक [२७३] सू२७३ दीप अनुक्रम [३४३] व्याख्या- जगुणा अपचक्खाणी अणंतगुणा, पंचेंदियतिरिक्खजोणिया सबथोवा पञ्चक्खाणापचक्खाणी अपञ्चक्खाणी प्रज्ञप्तिः असंखेजगुणा, मणुस्सा सवत्थोवा पचक्खाणी पञ्चक्खाणापच्चक्खाणी संखेजगुणा अपचक्खाणी असं-|| || उद्देशा२ अभयदेवी ब खेजगुणा ॥ (सूत्रं २७३) या वृत्तिः १४ । 'जीवा ण'मित्यादि, 'पंचिंदियतिरिक्खजोणिया मणुस्सा य जहा जीव'त्ति मूलगुणप्रत्याख्यानिन उत्तरगुणप्र| त्याख्यानिनोऽप्रत्याख्यानिनश्च, नवरं पञ्चेन्द्रियतिर्यञ्चो देशत एच मूलगुणप्रत्याख्यानिनः, सर्वविरतेस्तेषामभावात् , इह अल्पबहुत्व ॥२९८॥ |चोक गाथया-"तिरियाणं चारित निवारियं अह य तो पुणो तेसिं । सुबइ बहुयाणं चिय महत्यारोवणं समए ॥१॥"ISI चित्ताच परिहारोऽपि गाथयैव-"महत्यसम्भावेऽविय चरणपरिणामसंभवो तेसिं । न बहुगुणाणंपि जहा केवलसंभूइपरिणामो ४॥२॥"त्ति ॥ अथ मूलगुणप्रत्याख्यानादिमतामेवाल्पत्वादि चिन्तयति-एएसि णमित्यादि, 'सवत्थोवा जीवा मूल-६ गुणपञ्चक्खाणी ति देशतः सर्वतो वा ये मूलगुणवन्तस्ते स्तोकाः, देशसर्वाभ्यामुत्तरगुणवतामसहयगुणत्वात् , इह च सर्वेविरतेषु ये उत्तरगुणवन्तस्तेऽवश्यं मूलगुणवन्तः, मूलगुणवन्तस्तु स्यादुत्तरगुणवन्तः स्यात्तद्विकलाः, य एव च तद्वि कलास्त एवेह मूलगुणवन्तो ग्राह्याः, ते चेतरेभ्यः स्तोका एव, बहुतरयतीनां दशविधप्रत्याख्यानयुक्तत्वात्, तेऽपि च है| मूलगुणेभ्यः सञ्जयातगुणा एव नासबातगुणाः, सर्वयतीनामपि सङ्ग्यातत्वात् , देशविरतेषु पुनर्मूलगुणवङ्गयो भिन्ना ॥२९८॥ १-तिरश्यां चारित्रं निवारितमथ च तत्पुनस्तेषां समये बहूनां महानतारोपणं श्रूयत एव ॥१॥२-तेषां महामतसद्भावेऽपि चरणपरिणामो न यथा बहुगुणानामपि केबलसंभूतिपरिणामः ॥२॥ SARELatunintamational प्रत्याख्यान-विषयक; अल्प-बहुत्वं ~38~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy