________________
आगम [०५]
[भाग-९] “भगवती"-अंगस
शतक [७], वर्ग [-], अंतर्-शतक [-], उद्देशक [२], मूलं [२७३,२७४] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक
[२७३,
व्याख्या- तासंयता सोयगुणाः असंयता असंजयगुणा इति ॥ संयतादयश्च प्रत्याख्यान्यादिवे सति भवन्तीति प्रत्याख्यान्यादि- ७ शतके
प्रज्ञप्तिः ४ सूत्रम्-ननु षष्ठशते चतुर्थोद्देशके प्रत्याख्यान्यादयः प्ररूपिता इति किं पुनस्तत्प्ररूपणेन !, सत्यमेतत् किन्वल्पबहुत्वचि- उद्देशः२ अभयदेवान्तारहितास्तत्र प्ररूपिता इह तु तद्युक्ताः सम्बन्धान्तरद्वारायाताश्चेति ॥ जीवाधिकारात्तच्छाश्वतत्वसूत्राणि-तत्र च जीवस्य शाया वृत्तिः
जीवा णं भंते ! किं सासया असासया, गोयमा ! जीवा सिय सासया सिय असासया । से केणटेणं शाश्वताशाश्व॥२९॥ भंते! एवं बुच्चइ-जीवा सिय सासया सिय असासया ?, गोयमा !, दवट्ठयाए सासया भावयाए असा-|
तते सु२७४ M सया, से तेणटेणं गोयमा! एवं बुचइ-जाव सिय असासया । नेरइया णं भंते ! किं सासया असासया ,
एवं जहा जीवा तहा नेरइयावि, एवं जाव वेमाणिया जाव सिय सासया सिय असासया । सेवं भंते। सेवं भंते ! ॥ (सूत्र २७४)॥ सत्समस्स विडओ उद्देसो समत्तो ॥७-२॥ 'दषट्टयाए'त्ति जीवद्रव्यत्वेनेत्यर्थः 'भावट्ठयाए'त्ति नारकादिपर्यायत्वेनेत्यर्थः ।। सप्तमाते द्वितीयोद्देशकः ॥७-२।
२७४]
F
दीप अनुक्रम [३४३, ३४४]
| ॥२९
॥
-%
जीवाधिकारप्रतिबद्ध एव तृतीयोद्देशकस्तस्सूत्रम्वणस्सइकाइया णं भंते ! किंकालं सबप्पाहारगा वा सवमहाहारगा वा भवंति ?, गोयमा! पाउसवरि|| सारत्तेसुणं एत्थ णं वणस्सइकाइया सचमहाहारगा भवंति तदाणतरं च णं सरए तयाणंतरं च णं हेमंते तदा-IN अणंतरं च णं वसंते तदाणंतरं च णं गिम्हे गिम्हा गं वणस्सइकाइया सबप्पाहारगा भवंति; जहणं भंते ! गि
अत्र सप्तम-शतके द्वितीय-उद्देशकः समाप्त: अथ सप्तम-शतके तृतीय-उद्देशक: आरम्भ:
~40