SearchBrowseAboutContactDonate
Page Preview
Page 385
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३८४] दीप अनुक्रम [४६४] [भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः ] शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८५] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः जमाली चरित्रं व्यमेवेदमिति कृतनिश्चयस्य तस्यापि 'व्यवसितस्य' उपायप्रवृत्तस्य 'एत्थं'ति प्रवचने ठोके वा, दुष्करत्वं च ज्ञानो|पदेशापेक्षयाऽपि स्यादत आह-'करणतया' करणेन संयमस्य अनुष्ठानेनेत्यर्थः ॥ तणं तस्स जमालिस खत्तियकुमारस्स पिया कोटुंबियपुरिसे सहावे सहावेत्ता एवं वयासी- विप्पा| मेच भो देवाणुप्पिया ! खत्तियकुंडग्गामं नगरं सम्भितर बाहिरियं आसियसंमजिओवलिप्तं जहा उपचाइए | जाव पञ्चपिर्णति, तए णं से जमालिस्स खत्तियकुमारस्स पिया दोचंपि कोटुंबियपुरिसे सहावेइ सहाव| इन्ता एवं क्यासी- खिप्पामेव भो देवाणुप्पिया ! जमालिस्स खत्तियकुमारस्स महत्थं महग्धं महरिहं विपुलं निक्खमणाभिसेयं उबवेह, तए णं ते कोटुंबियपुरिसा तहेब जाव पचप्पियंति, तए णं तं जमालि खत्तियकुमारं अम्मापियरो सीहासणवरंसि पुरत्याभिमुहं निसीयावंति निसीयावेत्ता अनुसरणं सोवन्नियाणं कलसाणं एवं जहा रायप्पसेणइज्जे जाव असणं भोमेजाणं कलसाणं सविट्टीए जाव रवेणं महया महया | निक्मणाभिसेगेणं अभिसिंचइ निक्खमणाभिसेगेणं अभिसिंचित्ता करयल जाब जएणं विजएणं वद्धावेन्ति, जएणं विजएणं वद्धावेत्ता एवं वयासी भण जाया । किं देमो ! किं पयच्छामो ? किणा वा ते अट्ठो ?, तए णं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासी- इच्छामि णं अम्म ! ताओ! कुत्तियावणाओ स्यहरणं च पडिग्गहं च आणि कासवर्ग च सदाविषं, तए णं से जमालिस्स खत्तियकुमारस्स पिया कोडुंबि यपुरिसे सहावे सहावेत्ता एवं वयासी खिप्पामेव भो देवाणुप्पिए । सिरिघराओ तिन्नि सयसहस्साई गहाय For Parts Only ~385~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy