________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३८४]
दीप
व्याख्या- वालुकाकवल इव निरास्वादं वैषयिकसुखास्वादनापेक्षया, प्रवचनमिति, 'गंगे'त्यादि, गङ्गा वा-शैव महानदी प्रति- ९ शतके
प्रज्ञप्तिः श्रोतसा गमनं प्रतिश्रोतोगमनं तद्भावस्तत्ता तया, प्रतिश्रोतोगमनेन गनेव दुस्तरं प्रवचन मिति भावः, एवं समुद्रोपमं | उद्देशः३३ . अभयदेवी-14 प्रवचनमपि, 'तिक्खं कमिय'ति यदेतत् प्रवचनं तत्तीक्ष्णं खदादि ऋमितव्यं, यथा हि खगादि ऋमितुमशक्यमेव-
दीक्षायै अ
दाक्षा या वृतिः२/
४ नुमतिः M मशक्यं प्रवचनमनुपालयितुमितिभावः 'गरुयं लंबेयधति 'गुरुकं' महाशिलादिकं 'लम्बयितव्यम्' अवलम्बनीय :
सू ३८४ ॥४७१॥ रज्वादिनिबद्धं हस्तादिना धरणीयं प्रवचनं, गुरुकलम्बनमिव दुष्करं तदिति भावः, 'असी'त्यादि, असेर्धारा यस्मिन्
व्रते आक्रमणीयतया तदसिधाराक 'वत' नियमः 'चरितव्यम् आसेवितव्यं, यदेतत् प्रवचनानुपालनं तद्बहुदुष्करमित्यर्थः । अथ कस्मादेतस्य दुष्करत्वम् !, अत्रोच्यते 'नो'इत्यादि, आधार्मिकमिति, एतद्वा 'अज्झोयरएइ वा' अध्यवपूरक इति वा, तलक्षणं चेदं-स्वार्थ मूलाग्रहणे कृते साध्वाद्यर्थमधिकतरकणक्षेपणमिति 'कतारभत्तेइ बत्ति कान्तारंअरण्यं तत्र यभिक्षुकार्थं संस्मियते तत्कान्तारभक्तम् , एवमन्यान्यपि, 'भोत्तए वत्ति भोक्तुं 'पायए 'त्ति पातुं वा नालं' न समर्थः शीतायधिसोदमिति योगः, इह च क्वचित्प्राकृतत्वेन द्वितीयाथे प्रथमा दृश्या, 'वाल'त्ति ब्यालान्श्वापदभुजगलक्षणान् 'रोगायके'त्ति इह रोगाः-कुष्ठादयः आतङ्का-आशुघातिनः शूलादयः 'कीवाणं'ति मन्दसं| हननानां 'कायराण'ति चित्तावष्टम्भवर्जितानाम् अत एव 'कापुरिसाण'ति, पूर्वोक्तमेवार्थमन्वयव्यतिरेकाभ्यां पुन-1 राह-'दुरणु'इत्यादि, 'दुरनुपरं' दुःखासेव्यं प्रवचनमिति प्रकृतं धीरस्स'त्ति साहसिकस्य तस्यापि 'निश्चितस्य' कर्त-18||
अनुक्रम [४६४]
॥४७१॥
जमाली-चरित्रं
~3840