________________
आगम [०५]
[भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
64
प्रत सूत्रांक [३८४]
आख्यापनाभिः-सामान्यतो भणनेः 'पन्नवणाहि यत्ति प्रज्ञापनाभिश्च-विशेषकथनः 'सन्नवणाहि य'त्ति सज्ञापनाभिश्च-सम्बोधनाभिः 'विनवणाहि य'त्ति विज्ञापनाभिश्च-विज्ञप्तिकाभिः सप्रणयप्रार्थनः, चकाराः समुच्चयार्थाः, 'आघवित्तए वत्ति आख्यातुम् , एवमन्यान्यपि पूर्वपदेषु क्रमेणोत्तराणि योजनीयानि, 'विसयपडिकूलाहिति विषयाणां प्रति-15 कूला:-तत्परिभोगनिषेधकत्वेन प्रतिलोमा यास्तास्तथा ताभिः 'संजम भउचेयणकरीहिंति संयमानयं-भीति उद्वेजन च-चलनं कुर्वन्तीत्येवंशीला यास्तास्तथा ताभिः । 'सचे'त्ति सन्यो हितत्वात् 'अणुत्तरे'त्ति अविद्यमानप्रधानतरम् , अन्यदपि तथाविधं भविष्यतीत्याह-'केवल'त्ति केवलं-अद्वितीयं 'जहावस्सएत्ति एवं चेदं तत्र सूत्र-पडिपुग्ने । अपवर्गप्रापकगुणभृतं 'नेयाउए' नायकं मोक्षगमकमित्यर्थः नैयायिक वा न्यायानपेतत्वात् 'संसुद्धे'सामस्त्येन शुद्धं || || 'सल्लगत्तणे' मायादिशल्यकर्तनं 'सिद्धिमग्गे हितार्थप्राप्युपायः 'मुत्तिमग्गे' अहितविच्युतेरुपायः 'निजाणमग्गे
सिद्धिक्षेत्रगमनोपायः, 'निबाणमग्गे' सकल कर्मविरहजसुखोपायः 'अवितहे' कालान्तरेऽप्यनपगततथाविधाभिमतप्रका-15 | रम् 'अविसंधि' प्रवाहणाव्यवच्छिन्नं 'सबदुक्खप्पहीणमग्गे' सकलाशर्मक्षयोपायः एत्थं ठिया जीवा सिझंति बुजतंति मुच्चंति परिनिवाति'त्ति 'अहीवेगंतदिहीए' अहेरिव एकोऽन्तो-निश्चयो यस्याः सा (एकान्ता सा) दृष्टि:-बुद्धिर्यस्मिन् । निर्मन्धवचने चारित्रपालनं प्रति तदेकान्तदृष्टिकम् , अहिपक्षे आमिषग्रहणकतानतालक्षणा एकान्ता-एकनिश्चया | दृष्टिः-दृग् यस्य स एकान्तदृष्टिकः 'खुरो इच एगंतधाराए'त्ति एकान्ता-उत्सर्गलक्षणैकविभागाश्रया धारेव धारा-क्रिया दि यत्र तत्तथा, 'लोहमयेत्यादि, लोहमया यवा इव चर्वयितव्याः, नैर्ग्रन्थं प्रवचनं दुष्करमिति हृदयं, 'वालुयेत्यादि,
545+9145%8
दीप
अनुक्रम [४६४]
For P
OW
जमाली-चरित्रं
~3830