SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: 64 प्रत सूत्रांक [३८४] आख्यापनाभिः-सामान्यतो भणनेः 'पन्नवणाहि यत्ति प्रज्ञापनाभिश्च-विशेषकथनः 'सन्नवणाहि य'त्ति सज्ञापनाभिश्च-सम्बोधनाभिः 'विनवणाहि य'त्ति विज्ञापनाभिश्च-विज्ञप्तिकाभिः सप्रणयप्रार्थनः, चकाराः समुच्चयार्थाः, 'आघवित्तए वत्ति आख्यातुम् , एवमन्यान्यपि पूर्वपदेषु क्रमेणोत्तराणि योजनीयानि, 'विसयपडिकूलाहिति विषयाणां प्रति-15 कूला:-तत्परिभोगनिषेधकत्वेन प्रतिलोमा यास्तास्तथा ताभिः 'संजम भउचेयणकरीहिंति संयमानयं-भीति उद्वेजन च-चलनं कुर्वन्तीत्येवंशीला यास्तास्तथा ताभिः । 'सचे'त्ति सन्यो हितत्वात् 'अणुत्तरे'त्ति अविद्यमानप्रधानतरम् , अन्यदपि तथाविधं भविष्यतीत्याह-'केवल'त्ति केवलं-अद्वितीयं 'जहावस्सएत्ति एवं चेदं तत्र सूत्र-पडिपुग्ने । अपवर्गप्रापकगुणभृतं 'नेयाउए' नायकं मोक्षगमकमित्यर्थः नैयायिक वा न्यायानपेतत्वात् 'संसुद्धे'सामस्त्येन शुद्धं || || 'सल्लगत्तणे' मायादिशल्यकर्तनं 'सिद्धिमग्गे हितार्थप्राप्युपायः 'मुत्तिमग्गे' अहितविच्युतेरुपायः 'निजाणमग्गे सिद्धिक्षेत्रगमनोपायः, 'निबाणमग्गे' सकल कर्मविरहजसुखोपायः 'अवितहे' कालान्तरेऽप्यनपगततथाविधाभिमतप्रका-15 | रम् 'अविसंधि' प्रवाहणाव्यवच्छिन्नं 'सबदुक्खप्पहीणमग्गे' सकलाशर्मक्षयोपायः एत्थं ठिया जीवा सिझंति बुजतंति मुच्चंति परिनिवाति'त्ति 'अहीवेगंतदिहीए' अहेरिव एकोऽन्तो-निश्चयो यस्याः सा (एकान्ता सा) दृष्टि:-बुद्धिर्यस्मिन् । निर्मन्धवचने चारित्रपालनं प्रति तदेकान्तदृष्टिकम् , अहिपक्षे आमिषग्रहणकतानतालक्षणा एकान्ता-एकनिश्चया | दृष्टिः-दृग् यस्य स एकान्तदृष्टिकः 'खुरो इच एगंतधाराए'त्ति एकान्ता-उत्सर्गलक्षणैकविभागाश्रया धारेव धारा-क्रिया दि यत्र तत्तथा, 'लोहमयेत्यादि, लोहमया यवा इव चर्वयितव्याः, नैर्ग्रन्थं प्रवचनं दुष्करमिति हृदयं, 'वालुयेत्यादि, 545+9145%8 दीप अनुक्रम [४६४] For P OW जमाली-चरित्रं ~3830
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy