SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३८४] दीप साध्यन्ते--वशीक्रियन्ते येते तथा 'कडुगफलविवागा' विपाका पाकोऽपि स्यादतो विशेष्यते-फलरूपो विपाकः फलवि-८९ शतके व्याख्याप्रज्ञप्तिः पाकः कटुकः फल विपाको येषां ते तथा 'चुडलिव'त्ति प्रदीप्ततृणपूलिकेव 'अमुच्चमाणे'त्ति इह प्रथमाबहुवचनलोपो उद्देशः३३ अभयदेवी- दृश्यः ॥'इमे य ते जाया ! अज्जयपज्जयपिउपज्जयागए' इदं च तव पुत्र! आर्य:-पितामहः प्रार्यका-पितुः पिता- दीक्षाय अया वृत्तिः महः पितृप्रार्यकः-पितुः प्रपितामहस्तेभ्यः सकाशादागतं यत्तत्तथा, अथवाऽऽर्यकप्रार्यकपितॄणां यः पर्ययः-पर्यायः परि- नुमतिः पाटिरित्यर्थः तेनागतं यत्तत्तथा 'विपुलधणकणग' इह यावत्करणादिदं दृश्य-रयणमणिमोत्तियसंखसिलप्पवालरत |सू ३८४ ॥४७॥1 | रयणमाइए'त्ति तत्र 'विपुलधणेति प्रचुरं गवादि 'कणगत्ति धान्यं 'रयण'सि कर्केतनादीनि 'मणि'सि चन्द्रका न्ताद्याः मौक्तिकानि शाश्च प्रतीताः 'सिलप्पवाल' ति विद्रुमाणि 'रत्तरयण'त्ति पद्मरागास्ताम्यादिर्यख तत्तथा WI'संतसारसायएज्जेत्ति 'संत'त्ति विद्यमानं स्वायत्तमित्यर्थः 'सार'त्ति प्रधान 'सावएजति स्वापतेयं द्रव्यं, ततःDI कर्मधारयः, किम्भूतं तत् । इत्याह-'अलाहित्ति अलं-पर्याप्तं भवति 'या'त्ति यत्परिमाणम् 'आसत्तमाओ कुल|| साओ'त्ति आसप्तमात् कुलवंश्यात्-कुलल क्षणवंशे भवः कुलवंश्यस्तस्मात् , सप्तमं पुरुष यावदित्यर्थः 'पकामं दान्ति k||अत्यर्थ दीनादिभ्यो दातुम् , एवं भोतुं-स्वयं भोगेन 'परिभाए'ति परिभाजयितुं दायादादीनां, प्रकामदानादिए। मायावत् स्वापतेयमलं तावदस्तीति हृदयम् 'अग्गिसाहिए'इत्यादि, आयादेः साधारणमित्यर्थः 'दायसाहिए'ति दायाहादा-पुत्रादयः, एतदेव द्रव्यस्यातिपारवश्यप्रतिपादनार्थ पर्यायान्तरेणाह-'अग्गिसामने इत्यादि, 'विसयाणुलो माहिति विषयाणां-शब्दादीनामनुलोमाः-तेषु प्रवृत्तिजनकत्वेनानुकूला विषयानुलोमास्ताभिः 'भाषवणादि पति || 545कर अनुक्रम [४६४] weredturary.com जमाली-चरित्रं ~382
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy