________________
आगम
[०५]
प्रत
सूत्रांक
[३८४]
दीप
अनुक्रम [४६४]
[भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः]
शतक [९], वर्ग [ - ], अंतर् शतक [ - ], उद्देशक [३३], मूलं [ ३८४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [ ०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
परिपूर्णकुलाः शीलशालिन्यश्च - शीलशोभिन्य इति विग्रहः, 'विशुद्धकुलवंससंताणतंतुवडणपगन्भवय भाविणीओ' विशुद्धकुलवंश एवं सन्तान तन्तुः - विस्तारितन्तुस्तद्वर्द्धनेन - पुत्रोत्पादनद्वारेण तद्वृद्धी प्रगस्भं - समर्थ यद्वयो - यौवनं तस्य भावः- सत्ता विद्यते यासां तास्तथा 'विसुद्ध कुलवंससंताणतंतुवद्धणपगःभुन्भवपभाविणीओ ति पाठान्तरं तत्र च विशुद्धकुलवंश सन्तान तन्तुवर्द्धना ये प्रगल्भाः प्रकृष्टगर्भास्तेषां य उद्भवः सम्भूतिस्तत्र यः प्रभावः - सामर्थ्य स यासा मस्ति तास्तथा 'मणाणुकूलहियइच्छियाओ' मनोऽनुकूलाश्च ता हृदयेनेप्सिताश्चेति कर्म्मधारयः 'अह तुज्झ गुणवलभाओ'त्ति गुणैर्वल्लभा यास्तास्तथा 'विसयविगयवोच्छिन्नको हल्ले' ति विषयेषु शब्दादिषु विगतव्यवच्छिन्नम् - अत्यन्तक्षीणं कौतूहलं यस्य स तथा ॥ 'माणुस्सगा कामभोग'त्ति, इह कामभोगग्रहणेन तदाधारभूतानि स्त्रीपुरुषशरीराव्यभिप्रेतानि, 'उच्चारे'त्यादि, उच्चारादिभ्यः समुद्भवो येषां ते तथा 'अमणुन्नदुरूवमुत्तप्यपुरीसपुन्ना' अमनोज्ञाश्च ते दुरूपमूत्रेण पूतिकपुरीषेण च पूर्णाश्चेति विग्रहः, इह च दूरूपं विरूपं पूतिकं च कुथितं, 'मयगंधुस्सासअसु भनिस्सासउयणगा' मृतस्यैव गन्धो यस्य स मृतगन्धिः स चासावुच्छ्रासश्च मृतगन्ध्युच्छ्रासस्तेनाशुभनिःश्वासेन चोद्वेगजनकाउद्वेगकारिणो जनस्य ये ते तथा, उच्छ्रासश्च मुखादिना वायुग्रहणं निःश्वासस्तु तन्निर्गमः 'बीभच्छ'त्ति जुगुप्सोत्पादकाः 'हुस्सग'ति लघुस्वकाः -लघुस्वभावाः 'कलमलाहिवास दुक्ख बहुजणसाहारणा' कलमलस्य - शरीरसत्का| शुभद्रव्यविशेषस्याधिवासेन - अवस्थानेन दुःखा- दुःखरूपा ये ते तथा तथा बहुजनानां साधारणा भोग्यत्वेन ये ते तथा, ततः कर्मधारयः, 'परिकिलेस किच्छदुक्ख सज्झा' परिक्लेशेन - महामानसायासेन कृच्छ्रदुःखेन च गाढशरीरायासेन ये
Education International
जमाली चरित्रं
For Park Lise Only
~381~