________________
आगम
[०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
C
प्रत सूत्रांक [३८४]
R
व्याख्या ४ चेत्यर्थः 'अभिजायमहक्खमंति अभिजातं-कुलीनं महती क्षमा यत्र तत्तथा, ततः कर्मधारयः, अथवाऽभिजातानां शतके
प्रज्ञप्तिः शामध्ये महत्-पूज्यं क्षम-समर्थ च यत्तत्तथा, 'निरुवहयउदत्तलठ्ठपंचिंदियपटुंति निरुपहतानि-अविद्यमानवाताद्युपघा- उद्देशः ३३ अभयदेवी- तानि उदात्तानि-उत्तमवर्णादिगुणानि अत एव लष्टानि-मनोहराणि पञ्चापीन्द्रियाणि पटूनि च-स्वविषयग्रहणदक्षाणि यत्र दीक्षाय अया वृत्तिः || तत्तथा 'विविहवाहिसयसंनिकेयंति इह संनिकेतं-स्थानम् 'अट्ठियकड्डुट्टिय'ति अस्थिकान्येव काठानि काठि-||3||
नुमतिः
* || न्यसाधात्तेभ्यो यदुस्थितं तत्तथा 'छिराण्हारुजालओणद्धसंपिणद्धंति शिरा-नाध्यः 'हार'त्ति स्नायवस्तासा
सू ३८४ ॥४६९॥
यज्जालं-समूहस्तेनोपनद्धं संपिनद्धं-अत्यर्थं वेष्टितं यत्तत्तथा 'असुइसंकिलि8'ति अशुचिना-अमेध्येन सकिष्ट-दुष्टं यत्ततथा 'अणिहवियसपकालसंठप्पयं'ति अनिष्ठापिता-असमापिता सर्वकाल-सदा संस्थाप्यता-तत्कृत्यकरण यस्य स तथा 'जराकुणिमजज्जरधरं व' जराकुणपश्च-जीर्णताप्रधानशबो जर्जरगृहं च-जीर्णगेहं समाहारद्वन्द्वाजराकुणपजर्जरगृहं,
तदेवं किम् ? इत्याह-'सडणे'त्यादि । 'विपुले'त्यादि, विपुल कुलाश्च ता बालिकाश्चेति विग्रहः कलाकुशलाश्च ताः ॐ सर्वकाललालिताश्चेति कलाकुशलसर्वकाललालिताः ताश्च ताः सुखोचिताश्चेति विग्रहः, मार्दवगुणयुक्तो निपुणो यो विन-15||
योपचारस्तत्र पण्डितविचक्षणा-अत्यन्तविशारदा यास्तास्तथा ततः कर्मधारयः, 'मंजुलमियमहुरभणियविहसिय| विप्पेक्खियगइ विलासविट्ठियविसारयाओं मञ्जलं-कोमलं शब्दतः मितं-परिमितं मधुरं-अकठोरमर्थतो यन-|| माणितं तत्तथा तच विहसितं च विप्रेक्षितं च गतिश्च विलासश्च-नेत्रविकारो गतिविलासो वा-विलसन्ती गतिः विस्थित|| Xच-विशिष्टा स्थितिरिति द्वन्द्वः एतेषु विशारदा यास्तास्तथा, 'अविकलकुलसीलसालिणीओ' अविकलकुला:-ऋद्धि
दीप
-6
HA+5A5%25+कर
अनुक्रम [४६४]
मा॥४६॥
जमाली-चरित्रं
~380