________________
आगम
[०५]
प्रत
सूत्रांक
[३८४]
दीप
अनुक्रम [४६४]
[भाग-९] “भगवती”- अंगसूत्र - ५ [ मूलं + वृत्तिः ]
शतक [९], वर्ग [ - ], अंतर् शतक [ - ], उद्देशक [३३], मूलं [ ३८४]
पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५], अंगसूत्र- [०५] "भगवती मूलं एवं अभयदेवसूरि-रचिता वृत्तिः
उत्तरिया मुच्छावस पहुंचेत गुरुई सुकुमालविकिन्नकेसहत्था परसुणियत्तव चंपगल्या निवत्तमहे व इंदली | विमुकसंधिबंधणा कोट्टिमतलंसि धसन्ति सङ्घगेहिं संनिवडिया, तए णं सा जमालिस्स खत्तियकुमारस्स माया | ससंभमोपत्तियाए तुरियं कंपणभिंगारमुह विणिग्गयसीयलविमलजलधारा परिसिंचमाणनिद्दवियगायलट्टी उ. | क्रखेवयतालियंटवीयणगजणियवाएणं सफुसिएणं अंतेडर परिजणेणं आसासिया समाणी रोयमाणी कंदमाणी सोयमाणी विलवमाणी जमालिं खत्तियकुमारं एवं वयासी तुमसि णं जाया । अम्हं एगे पुत्ते इट्ठे कंते पिए | मणुने मणामे थे वेसासिए संमए यहुमए अणुमए भंडकरंङगसमाणे रणे रणभूए जीविऊसविये हिय| यानंदिजणणे उंबरपुष्पमिव दुल्लभे सवणयाए किमंग पुण पासणयाए?, तं नो खलु जाया ! अम्हे इच्छामो तुझं स्वणमवि विप्पओगं, तं अच्छाहि ताव जाया ! जाव ताव अम्हे जीवामो, तभो पच्छा अम्हेहिं कालगएहिं समाणेहिं परिणयवये वह्नियकुलवंसतंतुकमि निरवयक्खे समणस्स भगवओ महावीरस्स अंतियं | मुंडे भवित्ता आगाराओ अणगारियं पञ्चहहिसि । तरणं से जमाली खत्तियकुमारे अम्मापियरो एवं वयासीतहावि णं तं अम्म ! ताओ ! जण्णं तुज्झे मम एवं वह तुमंसि णं जाया ! अम्हं एगे पुत्ते इट्ठे कंते तं चैव | जाव पवइहिसि एवं खलु अम्म ! ताओ ! माणुस्सए भवे अणेगजाइजरामरणरोगसारीर माणुस्सए कामदुक्खवयणवसणस तोवद्दवाभिभूए अधुए अणितिए असासए संज्झन्भरागसरिसे जलबुब्बुदसमाणे कुसग्गजल| बिंदुसन्निभे सुविणगदंसणोवमे विलयाचंचले अणिचे सडणपडणविद्धंसणधम्मे पुधिं वा पच्छा वा अवस्स
Education International
जमाली चरित्रं
For Palata Use Only
~371~