SearchBrowseAboutContactDonate
Page Preview
Page 370
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३८४] दीप व्याख्या-14 नगरं मझमझेणं जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छद् तेणेव उवागच्छित्ता ६९ शतके प्रज्ञप्तिः | तरए निगिपहइ तुरए निगिहिता रहं ठवेह रहे ये सारहाओ पञ्चोकहइ रहाओ पञ्चोकहित्ता जेणेव अन्भि-IPI उद्देशः५६ अभयदेवी- तरिया उचट्ठाणसाला जेणेव अम्मापियरो तेणेव उवागच्छइ तेणेव उवागच्छिता अम्मापियरो जएणं विज-18 दीक्षाय अया वृत्तिः एणं वजायेइ बहावेत्ता एवं बयासी-एवं खलु अम्मताओ! मए समणस्स भगवओ महावीरस्स अंतियं धम्मे नुमतिः | निसंते, सेवि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं || 18 सू ३८४ ॥४६॥ | बयासि-धन्नेसि णं तुमं जाया ! कयत्थेसि णं तुमं जाया ! कय पुन्नेसि गं तुम जाया ! कयलक्खणेसि णं तुमं| जाया ! जन्नं तुमे समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते सेवि य धम्मे इच्छिए पडिच्छिए || अभिरुइए, तए णं से जमाली खत्तियकुमारे अम्मापियरो दोचंपि एवं वयासी-एवं खलु मए अम्मताओ |समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते जाव अभिरुहए, तए णं अहं अम्मताओ! संसारभउ-| विग्गे भीए जम्मजरामरणेणं तं इच्छामिणं अम्म! ताओ! तुजाहिं अध्भणुनाए समाणे समणस्स भग-1 ★|| वओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अणगारियं पचहत्तए । तए णं सा जमालिस्स खत्तिप ॥४६४ा कुमारस्स माता तं अणि8 अकंतं अप्पियं अमणुन्नं अमणामं असुयपुर गिरं सोचा निसम्म सेयागयरोमकू-४ |वपगलंतविलीणगत्ता सोगभरपवेबियंगमंगी नित्तया दीणविमणवयणा करयलमलियच कमलमाला तक्ख-13 णओलुग्गदुव्यलसरीरलायनसुन्ननिच्छाया गयसिरीया पसिढिलभूसणपडतखुपिणयसंचुनियधवलवलयपन्भट्ट अनुक्रम [४६४] जमाली-चरित्रं ~370
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy