________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८४] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३८४]
दीप
व्याख्या-14 नगरं मझमझेणं जेणेव सए गिहे जेणेव बाहिरिया उवट्ठाणसाला तेणेव उवागच्छद् तेणेव उवागच्छित्ता ६९ शतके प्रज्ञप्तिः | तरए निगिपहइ तुरए निगिहिता रहं ठवेह रहे ये सारहाओ पञ्चोकहइ रहाओ पञ्चोकहित्ता जेणेव अन्भि-IPI उद्देशः५६ अभयदेवी- तरिया उचट्ठाणसाला जेणेव अम्मापियरो तेणेव उवागच्छइ तेणेव उवागच्छिता अम्मापियरो जएणं विज-18 दीक्षाय अया वृत्तिः एणं वजायेइ बहावेत्ता एवं बयासी-एवं खलु अम्मताओ! मए समणस्स भगवओ महावीरस्स अंतियं धम्मे नुमतिः | निसंते, सेवि य मे धम्मे इच्छिए पडिच्छिए अभिरुइए, तए णं तं जमालिं खत्तियकुमारं अम्मापियरो एवं ||
18 सू ३८४ ॥४६॥
| बयासि-धन्नेसि णं तुमं जाया ! कयत्थेसि णं तुमं जाया ! कय पुन्नेसि गं तुम जाया ! कयलक्खणेसि णं तुमं|
जाया ! जन्नं तुमे समणस्स भगवओ महावीरस्स अंतियं धम्मे निसंते सेवि य धम्मे इच्छिए पडिच्छिए || अभिरुइए, तए णं से जमाली खत्तियकुमारे अम्मापियरो दोचंपि एवं वयासी-एवं खलु मए अम्मताओ |समणस्स भगवओ महावीरस्स अंतिए धम्मे निसंते जाव अभिरुहए, तए णं अहं अम्मताओ! संसारभउ-|
विग्गे भीए जम्मजरामरणेणं तं इच्छामिणं अम्म! ताओ! तुजाहिं अध्भणुनाए समाणे समणस्स भग-1 ★|| वओ महावीरस्स अंतियं मुंडे भवित्ता आगाराओ अणगारियं पचहत्तए । तए णं सा जमालिस्स खत्तिप
॥४६४ा कुमारस्स माता तं अणि8 अकंतं अप्पियं अमणुन्नं अमणामं असुयपुर गिरं सोचा निसम्म सेयागयरोमकू-४ |वपगलंतविलीणगत्ता सोगभरपवेबियंगमंगी नित्तया दीणविमणवयणा करयलमलियच कमलमाला तक्ख-13
णओलुग्गदुव्यलसरीरलायनसुन्ननिच्छाया गयसिरीया पसिढिलभूसणपडतखुपिणयसंचुनियधवलवलयपन्भट्ट
अनुक्रम [४६४]
जमाली-चरित्रं
~370