________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३८३]
दीप
धिपाः कोडम्बिकाः कतिपयकुटुम्बप्रभवः अवलगका-सेवकाःमन्त्रिणः-प्रतीता: महामन्त्रिणो-मन्त्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति च वृद्धाः गणका:-गणितज्ञाः भाण्डागारिका इति च वृद्धाः दौवारिकाः-प्रतीहाराः अमात्या-राज्याधिछायकाः चेटा:-पादमूलिकाः पीठम-आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः नगर-नगरवासिप्रकृतयः निगमाः| कारणिकाः श्रेष्ठिन:-श्रीदेवताऽध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः-सैन्यनायकाः दूताः-अन्येषां राजादेशनिवेदकाः सन्धिपाला-राज्यसन्धिरक्षकाः, एषां द्वन्द्वस्ततस्तै, इह तृतीयाबहुवचनलोपो द्रष्टव्यः 'साई' सह, न केवलं सहितत्वमेवापि तु तैः समिति-समन्तात् परिवृतः-परिकरित इति 'चंदणुक्खित्तगायसरीरे'त्ति चन्दनोपलिप्ताङ्गदेहा इत्यर्थः | 'महयाभडचडगरपहकरवंदपरिक्खित्ते'त्ति 'महय'त्ति महता बृहता प्रकारेणेति गम्यते, भटानां प्राकृतत्वान्महाभटानां | वाचडगर त्ति चटकरवन्तो-विस्तरवन्तः पहकर'त्ति समूहास्तेषां यद्वन्दं तेन परिक्षिप्तो यःस तथा पुष्फतंबोलाउहमाइयं' | |ति इहादिशब्दाच्छेखरच्छत्रचामरादिपरिग्रहः 'आयते'त्ति शौचाथै कृतजलस्पर्शः 'चोक्खे'त्ति आचमनादपनीताशुचिद्रव्यः |'परमसुइन्भूए'त्ति अत एवात्यर्थं शुचीभूतः 'भंजलिमउलियहत्थे'त्ति अञ्जलिना मुकुलमिव कृतौ हस्तौ येन स तथा ॥
तए णं से जमाली खत्तियकुमारे समणेणं भगवया महावीरेणं एवं धुत्ते समाणे हहतुढे समर्ण भगवं महावीरं तिक्खुत्तो जाच नमंसित्ता तमेव चाउग्छदं आसरहं दुरूहेइ दुरूहित्ता समणस्स भगवओ महावीरस्स अंति-18 ४ याओ बहुसालाओ चेहयाओ पडिमिक्खमइ परिनिक्खमित्ता सकोरंटजाव धरिजमाणेणं महया भडचड-16
गरजावपरिक्खित्ते जेणेव खत्तियकुंडग्गामे नयरे तेणेव उवागच्छइ तेणेव उषागच्छित्ता खत्तियकुंडग्गामं
अनुक्रम [४६३]
जमाली-चरित्रं
~369~