________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रज्ञप्तिः
प्रत सूत्रांक [३८३]
ACCAREA5%
दीप
व्याख्याः तत्र 'भटाः शूराः 'योधाः' सहयोधादयः, मलई लेच्छई राजविशेषाः 'राजानः' सामन्ताः ईश्वराः' युवराजादयः 'तरुवरा शतके राजवल्लभाः 'माडम्बिका' संनिवेशविशेषनायकाः 'कोडुम्बिका कतिपयकुटुम्बनायकाः 'इभ्याः' महाधनाः 'जहाद
उद्देशः ३३ अभयदेवी
उववाहए'त्ति अनेन चेदं सूचित-कयकोज्यमंगलपायच्छित्ता सिरसाकंठमालाकडा इत्यादि, शिरसा कंठे च माला या वृत्तिः२/
जमालिप्र
तिबोधः कृता-धृता यैस्ते तथा, प्राकृतत्वाच्चैवं निर्देशः, 'आगमणगहियविणिच्छए'त्ति- आगमने गृहीतः-कृतो विनिश्चयो
सू३८३ ॥४६॥ निर्णयो येन स तथा 'जएणं विजएणं वद्धावेईत्ति जय त्वं विजयस्व त्वमित्येवमाशीर्वचनेन भगवतः समागमनसूचनेन द
तमानन्देन वर्धयतीति भावः । 'अप्पेगतिया वंदणवत्तियं जाव निग्गच्छति' इह यावत्करणादिदं दृश्यम्-'अप्पेगMil इया पूयणवत्तियं एवं सकारवत्तियं सम्माणवत्तियं कोउहलवत्तियं असुयाई सुणिस्सामो सुयाई निस्संकियाई करिस्सामो
मुंडे भपित्ता आगाराओ अणगारियं पवइस्सामो अप्पेगइया हयगया एवंगयरहसिवियासंदमाणियागया अप्पेगझ्या पायविहारचारिणो पुरिसवग्गुरापरिक्खित्ता महता उक्कटिसीहणायबोलकलकलरवेणं समुहरवभूयपि व करमाणा खत्तियकुंडग्गा| मस्स नगरस्स मज्झमझण'ति ॥ 'चाउग्घंट'ति चतुर्घण्टोपेतम् 'आसरह ति अश्ववाह्यरथं 'जुत्तामेव'त्ति युक्तमेय III 'जहा उधवाइए परिसावन्नओ'त्ति यथा कौणिकस्यौपपातिके परिवारवर्णक उक्तः स तथाऽस्यापीत्यर्थः, स चायम्
॥४६॥ MI'अणेगगणनायगदंडनायगराईसरतलवरमाडंबियकोडंबियमंतिमहामंतिगणगदोवारियभमबचेडपीढमदनगरनिगमसे हिस
त्थवाहदूयसंधिवालसद्धिं संपरिचुडे'त्ति, तत्रानेके ये गणनायका:-प्रकृतिमहत्तराः दण्डनायकाः-तन्त्रपालकाः राजानो|माण्डलिकाः ईश्वरा-युवराजानः तलवरा:-परितुष्टनरपतिप्रदत्तपट्टबन्धविभूषिता राजस्थानीयाःमाडम्बिका:-छिन्नमडम्बा
अनुक्रम [४६३]
C5%
956*
SAREauratonintamankind
जमाली-चरित्रं
~368