________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति :]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३८३]
दीप
|| तए णं से जमालियखत्तियकुमारे जेणेव मजणघरे तेणेव पवागच्छह तेणेव उवागच्छित्ता हाए कयवलि-||४| * कम्मे जहा उववाइए परिसावन्नओ तहा भाणिय जाव चंदणाकिन्नगायसरीरे सबालंकारविभूसिए मजणघराओ पडिनिक्षमा मज्जणघराओ पडिनिक्खमित्ता जेणेव बाहिरिया उचट्ठाणसाला जेणेव चाउरघंटे
आसरहे तेणेव उवागच्छह तेणेव उवागच्छित्ता चाउग्घंटे आसरहं दुरूहेइ चाउ०२त्ता सकोरंटमल्लदामेणं ४ *छत्तेणं धरिजमाणेणं महया भडचडकरपहकरवंदपरिक्खित्ते खत्तियकुंडग्गामं नगरं मजझमहोणं निग्गच्छा निग्गच्छित्ता जेणेव माहणकुंडग्गामे नगरे जेणेच बहुसालए चेहए तेणेव उवागच्छह तेणेव उवागच्छित्ता तुरए ।
निगिण्डे। तरए २त्ता रहं ठवेइ रहं ठवेत्ता रहाओ पचोरुहति रहा.२सा पुष्फतंबोलाउहमादीयं वाहणाओ लाय विसजेइ २त्ता एगसाडियं उत्तरासंगं करेइ उत्तरासंगं करेत्ता आयंते चोक्खे परमसुइम्भूए अंजलि-ल
मउलियहत्थे जेणेव समणे भगवं महावीरे तेणेव उचागच्छइ तेणेव उवागच्छित्ता समणं भगर्व महावीर || तिक्खुत्तो आयाहिणपयाहिणं करेइ २ तिक्खुत्तो २ जाव तिविहाए पजुवासणाए पज्जुवासइ । तए णं समणे लाभगवं महावीरं जमालिस्स खत्तियकुमारस्स तीसे य महतिमहालियाए इसिजावधम्मकहा जाव परिसाल
पडिगया, तए णं ते जमाली खत्तियकुमारे समणस्स भगवओ महावीरस्स अंतिए धम्म सोचा निसम्म हह जाव उठाए उद्वेद उठाए उद्देत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वयासी-सहहामि गं भंते ! निग्गंथं पावयणं पत्तयामि णं भंते । निग्गथं पावयणं रोएमिणं भंते ! निग्गंथं पावयणं अन्चष्टेमिण
अनुक्रम [४६३]
जमाली-चरित्रं
~365