SearchBrowseAboutContactDonate
Page Preview
Page 366
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३८३] दीप व्याख्या भंते । निग्गं, पावयणं एवमेयं भंते ! तहमेयं भंते । अवितहमेयं भंते 1 असंदिद्धमेयं भंते ! जाव से जहेयं ४/९ शतके प्रज्ञप्तिः तुज्झे बदह, जे नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि । तए णं अहं देवाणुप्पियाणं अंतियं मुंडेद उद्देशः ३३ अभयदेची-INभवित्ता अगाराओ अणगारियं पचयामि, अहासुहं देवाणुप्पिया ! मा पडिबंध (सूत्र ३८३)। जमालिपया वृत्तिः२/ तिबोधः 'फुडमाणेहिति अतिरभसाऽऽस्फालनात्स्फुटद्भिरिव विदलद्भिरिवेत्यर्थः 'मुइंगमस्थएहिं ति मृदङ्गाना-मर्दलानां | सू ३८३ ॥४६२॥ समस्तकानीव मस्तकानि-उपरिभागाः पुटानीत्य): मृदङ्गमस्तकानि 'बत्तीसतिबद्धेहिंति द्वात्रिंशताऽभिनेतव्यप्रकारः | पात्ररित्येके बद्धानि द्वात्रिंशद्वद्धानि तैः 'उवनचिजमाणे ति उपनृत्यमानः तमुपश्रित्य नर्तनात् 'उवगिजमाणे'त्ति तद्गुणगानात् 'उवलालिज्जमाणे'त्ति उपलाल्यमान ईप्सितार्थसम्पादनात् 'पाउसे त्यादि, तत्र प्रावृट् श्रावणादिः वर्षा-3 रात्रोऽश्वयुजादि शरत् मार्गशीर्षादिः हेमन्तो माघादिः वसन्तः चैत्रादिः ग्रीष्मो ज्येष्ठादिः, ततश्च प्रावृट् च वर्षारात्रश्च || शरच हेमन्तश्च वसन्तश्चेति प्राय रात्रशरद्धेमन्तवसन्तास्ते च ते ग्रीष्मपर्यन्ताश्चेति कर्मधारयोऽतस्तान् पढपि 'तून' कालविशेषान् 'माणमाणे'त्ति मानयन् तदनुभावमनुभवन् 'गालेमाणे'त्ति 'गालयन्' अतिवाहयन् ॥ द'सिघारगतिगचउपचचर' इह यावत्करणादिदं दृश्य-चउम्मुहमहापहपहेसुत्ति, 'बहुजणसइ बत्ति यत्र || नाटकादी बहूनां जनानां शब्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थी, तब च बहुजनशब्दः परस्परालापा- ४६२॥ |दिरूपः, इतिशब्दो वाक्यालङ्कारे वाशब्दो विकल्पे, 'जहा उपवाइए'त्ति तत्र चेदं सूत्रमेवं लेशतः-'जणहेर वा | जणबोलेड वा जणकलकलेति वा जणुम्मीद वा जणुकलियाइ वा जणसन्निवाएड वा बहुजणो अनमन्नस्स एवमाइक्खा अनुक्रम [४६३] जमाली-चरित्रं ~366~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy