________________
आगम [०५]
[भाग-९] “भगवती"-अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८३] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत सूत्रांक [३८३]
दीप
व्याख्या
भंते । निग्गं, पावयणं एवमेयं भंते ! तहमेयं भंते । अवितहमेयं भंते 1 असंदिद्धमेयं भंते ! जाव से जहेयं ४/९ शतके प्रज्ञप्तिः तुज्झे बदह, जे नवरं देवाणुप्पिया! अम्मापियरो आपुच्छामि । तए णं अहं देवाणुप्पियाणं अंतियं मुंडेद
उद्देशः ३३ अभयदेची-INभवित्ता अगाराओ अणगारियं पचयामि, अहासुहं देवाणुप्पिया ! मा पडिबंध (सूत्र ३८३)।
जमालिपया वृत्तिः२/
तिबोधः 'फुडमाणेहिति अतिरभसाऽऽस्फालनात्स्फुटद्भिरिव विदलद्भिरिवेत्यर्थः 'मुइंगमस्थएहिं ति मृदङ्गाना-मर्दलानां
| सू ३८३ ॥४६२॥ समस्तकानीव मस्तकानि-उपरिभागाः पुटानीत्य): मृदङ्गमस्तकानि 'बत्तीसतिबद्धेहिंति द्वात्रिंशताऽभिनेतव्यप्रकारः |
पात्ररित्येके बद्धानि द्वात्रिंशद्वद्धानि तैः 'उवनचिजमाणे ति उपनृत्यमानः तमुपश्रित्य नर्तनात् 'उवगिजमाणे'त्ति तद्गुणगानात् 'उवलालिज्जमाणे'त्ति उपलाल्यमान ईप्सितार्थसम्पादनात् 'पाउसे त्यादि, तत्र प्रावृट् श्रावणादिः वर्षा-3 रात्रोऽश्वयुजादि शरत् मार्गशीर्षादिः हेमन्तो माघादिः वसन्तः चैत्रादिः ग्रीष्मो ज्येष्ठादिः, ततश्च प्रावृट् च वर्षारात्रश्च || शरच हेमन्तश्च वसन्तश्चेति प्राय रात्रशरद्धेमन्तवसन्तास्ते च ते ग्रीष्मपर्यन्ताश्चेति कर्मधारयोऽतस्तान् पढपि
'तून' कालविशेषान् 'माणमाणे'त्ति मानयन् तदनुभावमनुभवन् 'गालेमाणे'त्ति 'गालयन्' अतिवाहयन् ॥ द'सिघारगतिगचउपचचर' इह यावत्करणादिदं दृश्य-चउम्मुहमहापहपहेसुत्ति, 'बहुजणसइ बत्ति यत्र ||
नाटकादी बहूनां जनानां शब्दस्तत्र बहुजनोऽन्योऽन्यस्यैवमाख्यातीति वाक्यार्थी, तब च बहुजनशब्दः परस्परालापा- ४६२॥ |दिरूपः, इतिशब्दो वाक्यालङ्कारे वाशब्दो विकल्पे, 'जहा उपवाइए'त्ति तत्र चेदं सूत्रमेवं लेशतः-'जणहेर वा | जणबोलेड वा जणकलकलेति वा जणुम्मीद वा जणुकलियाइ वा जणसन्निवाएड वा बहुजणो अनमन्नस्स एवमाइक्खा
अनुक्रम [४६३]
जमाली-चरित्रं
~366~