SearchBrowseAboutContactDonate
Page Preview
Page 363
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३८०-३८२] %AC-%A5% दीप जनकरणेऽपि यदार्यचन्दनया पुनस्तत्करणं तत्तत्रैवानवगतावगमकरणादिना विशेषाधानमित्यवगन्तव्यमिति। तमाणाएंत्ति तदाज्ञया-आर्यचन्दनाज्ञया । तस्स णं माहणकुंडग्गामस्स नगरस्स पञ्चस्थिमेणं एस्थ णं खत्तियकुंडग्गामे नाम नगरे होत्था वनभो. तत्य णं खत्तियकुंडग्गामे नयरे जमालीनाम खत्तियकुमारे परिवसति अहे दित्ते जाव अपरिभूए उपि| पासायवरगए फुहमाणेहिं मुइंगमधएहिं बत्तीसतिबद्धेहिं नाइएहिणाणाविहवरतरुणीसंपउत्तेहिं उवनचित्रमाणे जवनचित्रमाणे अवगिजमाणे २ उवलालिज्जमाणे उव०२ पाउसवासारत्तसरदहेमंतवसंतगिम्हपजंते छप्पि उक्त जहा विभवेणं माणमाणे २ कालं गालेमाणे इहे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए कामभोगे पच्चणुन्भवमाणे विहरह। नए णं खत्तियकुंडग्गामे नगरे सिंघाडगतियचकचचरजाव बहुजणसह वा जहा| उववाइए जाब एवं पन्नवेड एवं परूवेइ-एवं खलु देवाणुप्पिया! समणे भगवं महावीरे आइगरे जाव सवनू सबदरिसी माहणकुंडग्गामस्स नगरस्स बहिया बहुसालए चेहए अहापडिरूवं जाव विहरहतं महप्फलं| खलु देवाणुप्पिया! तहारूवाणं अरहताणं भगवंताणं जहा उववाइए जाच एगाभिमुहे खत्तियकुंडग्गामं नगरं मझमझेणं निग्गच्छंति निग्गच्छित्ता जेणेव माहणकुंडग्गामे नगरे जेणेव बहुसालए चेइए एवं जहा ४ उवचाइए जाव तिचिहाए पजुवासणाए पजुवासंति । तए णं तस्स जमालिस्स खत्तियकुमारस्स तं महया जणसई वा जाव जणसन्निवायं वा सुणमाणस्स वा पासमाणस्स वा अयमेयारूवे अज्झस्थिए जाच समुप्प अनुक्रम [४६०-४६२] 4 जमाली-चरित्रं ~363
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy