SearchBrowseAboutContactDonate
Page Preview
Page 362
Loading...
Download File
Download File
Page Text
________________ आगम [०५] [भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:] शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति: प्रत सूत्रांक [३८०-३८२] दीप च्याख्या- देवास्ति । 'सचित्ताणं दाणं विउसरणयाए'त्ति पुष्पताम्बूलादिद्रव्याणां व्युत्सर्जनया त्यागेनेत्यर्थः 'अचित्ताणं प्रज्ञप्तिः दवाणं अविमोयणयाए'त्ति वस्त्रादीनामत्यागेनेत्यर्थः 'मणस्स एगत्तीभावकरणेणं' अनेकस्य सत एकतालक्षणभाव- उद्देशः ३३ अभयदेवी- करणेन 'ठिया चेव'त्ति उर्द्धस्थानस्थितैव अनुपविष्टेत्यर्थः 'आगयपणहय'त्ति 'आयातप्रश्रवा पुत्रस्नेहादागतस्तनमु ऋषभदत्तदे या वृत्तिः२४ खस्तन्येत्यर्थः 'पप्फुयलोयणा' प्रप्लुतलोचना पुत्रदर्शनात् प्रवर्त्तितानन्दजलेन 'संवरियवलयवाहा' संवृती-हर्षातिर- वानन्दाधि ॥४६॥ कादतिस्थूरीभवन्तौ निषिद्धौ वलयैः-कटकै हू-भुजौ यस्याः सा तथा 'कंचुपपरिखित्तिया' कबुको-वारवाणः परिक्षिप्तो- सू३८२ विस्तारितो हर्षातिरेकस्थूरीभूतशरीरतया यया सा तथा धाराहयकयंवगंपिव समूसवियरोमकूवा' मेघधाराभ्याहतकदम्नपुष्पमिव समुच्छ्रसितानि रोमाणि कृपेषु-रोमरन्ध्रेषु यस्याःसा तथा 'देहमाणी'ति प्रेक्षमाणा, आभीक्ष्ण्ये चात्र द्विरुक्तिः। 'भंते ति भदन्त । इत्येवमामन्त्रणवचसाऽऽमन्येत्यर्थः 'गोयमाइ'त्ति गौतम इति एवमामन्त्र्येत्यर्थः अथवा गौतम इति नामोच्चारणम् 'अहे'ति आमन्त्रणार्थों निपातः हे भो इत्यादिवत् 'अत्तए'त्ति आत्मजः-पुत्रः 'पुषपुत्तसिणेहाणुराएणं'ति पूर्व-प्रथमगर्भाधानकालसम्भवो यः पुत्रस्नेहलक्षणोऽनुरागः स पूर्वपुत्रस्नेहानुरागस्तेन 'महतिमहालियाए'त्ति महती | |४||चासावतिमहती चेति महातिमहती तस्यै, आलप्रत्ययश्चेह प्राकृतप्रभवः, इसिपरिसाए'त्ति पश्यन्तीति ऋषयो-ज्ञानिनस्तदूपा दि पर्षत-परिवार ऋषिपर्षत्तस्यै, यावत्करणादिदं दृश्य-मुणिपरिसाए जइपरिसाए अणेगसयाए अणेगसयविंदपरिवारापाल ॥४६॥ || इत्यादि, तत्र मुनयो-चाचयमा यतथस्तु-धर्मक्रियासु प्रयतमानाः अनेकानि शतानि यस्याः सा तथा तस्यै अनेकशतप्रमाणानि | वृन्दानि-परिवारो यस्याः सा तथा तस्यै ॥'तए णं सा अजचंदणा अज्जेत्यादि, इह च देवानन्दाया भगवता प्रवा अनुक्रम [४६०-४६२] RELIERturinternational ऋषभदत्त एवं देवानन्दाया: अधिकारः ~362
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy