SearchBrowseAboutContactDonate
Page Preview
Page 361
Loading...
Download File
Download File
Page Text
________________ आगम [०५] प्रत सूत्रांक [३८० -३८२] दीप अनुक्रम [४६० -४६२] [भाग-९] “भगवती” - अंगसूत्र - ५ [ मूलं + वृत्ति: ] शतक [९], वर्ग [-], अंतर् शतक [-], उद्देशक [३३], मूलं [ ३८०-३८२ ] पूज्य आगमोद्धारकश्री संशोधितः मुनि दीपरत्नसागरेण संकलित.. आगमसूत्र - [०५] अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्तिः शुकं नाम यद्वखाणां मध्ये प्रवरं तत्परिहितं - निवसनीकृतं यया सा तथा 'दुगुल्लसुकुमालउत्तरिज्जा' दुकूलो - वृक्षविशेपस्तद्वल्काज्जातं दुकूलं वस्त्रविशेषस्तत् सुकुमारमुत्तरीयम् - उपरिकायाच्छादनं यस्याः सा तथा 'सघोउयसुरभिकुसुमवरियसिरया' सर्वर्तुकसुरभिकुसुमैर्वृता वेष्टिताः शिरोजा यस्याः सा तथा 'वरचंदणवंदिया' वरचन्दनं वन्दितं - | ललाटे निवेशितं यया सा तथा 'वराभरणभूसियंगी'ति व्यक्तं 'कालागुरुधूव भूविया' इत्यपि व्यकं 'सिरीसमाणवेसा' श्रीः-देवता तथा समाननेपथ्या, इतः प्रकृतवाश्वनाऽनुश्रियते- 'खुज्जाहिंति कुलिकाभिर्वक्रजङ्घाभिरित्यर्थः 'चिलाइयाहिंति चिलातदेशोत्पन्नाभिः यावत्करणादिदं दृश्यं - 'बामणियाहिं' ह्रस्वशरीराभिः 'वडहियाहिं' मडहकोष्ठाभिः 'बम्बरियाहिं पओसियाहिं ईसिगणियाहिं वासगणियाहिं जोहियाहिं पल्हवियाहिं व्हासियाहिं लउसियाहिं आरबीहिं दमिलाहिं सिंहलीहिं पुलिंदीहिं पक्कणीहि बहलीहिं मुरुडीहिं सबरीहिं पारसीहिं नाणादेसविदेसपरि पिंडियाहिं' नानादेशेभ्यो-बहुविधजनपदेभ्यो विदेशे तद्देशापेक्षया देशान्तरे परिपिण्डिता यास्तास्तथा 'सदेसनेवत्थगहियबेसाहिं' स्वदेशनेपथ्यमिव गृहीतो वेषो यकाभिस्तास्तथा ताभिः 'इंगिय चितियपत्थियवियाणियाहिं' इङ्गितेन नयनादिचेष्टया चिन्तितं च परेण प्रार्थितं च-अभिलषितं विजानन्ति यास्तास्तथा ताभिः 'कुसलाहिं विणीयाहिं' युक्ता इति गम्यते 'चेडिया चकवा लवरिसधरथेरकं चुइज्जमहत्तरयवंदपरिक्खित्ता' चेटीचक्रवालेनार्थात्स्वदेशसम्भवेन वर्षधराणां वर्धितककरणेन नपुंसकीकृतानामन्तः पुरमहलकानां 'थेरकंचुइज' सि स्थविरकशु किनां-अन्तःपुरप्रयोजननिवेदकानां प्रतीहाराणां वा महत्तरकाणां च अन्तःपुरकार्यचिन्तकानां वृन्देन परिक्षिप्ता या सा तथा इदं च सर्वे वाचनान्तरे साक्षा Jan Eucation Internationa ऋषभदत्त एवं देवानन्दाया: अधिकार: For Palata Use On ~361~
SR No.035009
Book TitleSavruttik Aagam Sootraani 1 Part 09 Bhagavati Mool evam Vrutti Part 2
Original Sutra AuthorN/A
AuthorAnandsagarsuri, Dipratnasagar, Deepratnasagar
PublisherVardhaman Jain Agam Mandir Samstha Palitana
Publication Year2017
Total Pages552
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari & agam_bhagwati
File Size120 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy