________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५), अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[३८०-३८२]
%
दीप
योऽतस्ताभ्यां रजतमयघण्टसूत्ररजुकवरकाश्चननस्ताप्रग्रहावगृहीतकाभ्यां नीलोत्पलै:-जलजविशेषैः कृतो-विहितः||९सके प्रज्ञप्तिः
'आमेल'त्ति आपीड:-शेखरो ययोस्तौ तथा ताभ्यां नीलोत्पल कृतापीडकाभ्यां 'पवरगोणजुवाणएहिति प्रवरगोयुअभयदेवी
| उद्देशः ३३ या वृत्तिः२ ४ वाभ्यां नानामणिरतानां सत्कं यद् घण्टिकाप्रधानं जालं-जालकं तेन परिंगतं-परिक्षिप्तं यत्तत्तथा, सुजात-सुजातदा
ऋषभदत्तदे | रुमयं यदू युग-यूपस्तत् सुजातयुगं तच यौकरज्जुकायुगं च-योकाभिधानरजुकायुग्मं सुजातयुगयोकरमुकायुगे ते | ॥४५९॥ प्रशस्ते-अतिशुभे सुविरचिते-सुघटिते निर्मिते-निवेशिते यत्र यत् सुजातयुगयोकरजुकायुगप्रशस्तसुविरचितनिर्मितम् ।।
'एव'मित्यादि, एवं स्वामिन् ! तथेत्याज्ञया इत्येवं बुवाणा इत्यर्थः 'विनयेन'अनलिकरणादिना ॥ 'तए णं सा देवाणदा माहणी'त्यादि, इह च स्थाने वाचनान्तरे देवानन्दावर्णक एवं दृश्यते-'अंतो अंतेउरंसि पहाया' 'अन्तः' मध्येऽन्तःपुरस्य नाता, अनेन च कुलीनाः खियः प्रच्छन्नाः स्नान्तीति दर्शितं, 'कयवलिकम्मा' गृहदेवताः प्रतीत्य 'कय४ कोज्यमंगलपायच्छित्ता' कृतानि कौतुकमङ्गलान्येव प्रायश्चित्तान्यवश्यकार्यत्वात् यया सा तथा, तत्र कौतुकानि| मषीतिलकादीनि मङ्गलानि-सिद्धार्थकदूर्षादीनि 'किश्य'त्ति किश्चान्यदू 'वरपादपत्तनेउरमणिमेहलाहारविरइय-12 चियकडगखुडयएगावलीकंठसुत्तउरत्थगेवेञ्जसोणिसुत्तगणाणामणिरयणभूसणविराइयंगी' वराभ्यां पादप्रा
॥४५९॥ तनूपुराभ्यां मणिमेखलया हारेण विरचितै रतिदैर्वा उचितैः-युक्तः कटकैश्च 'खुट्टाग'त्ति अकुलीयकैश्च एकावल्या च| विचित्रमणिकमय्या कण्ठसूत्रेण 'च-उरःस्थेन च रूदिगम्येन अवेयकेण च-प्रतीतेन उरःस्थौवेयकेण वा श्रोणिसूत्रकेण च-कटीसूत्रेण नानामणिरक्षानां भूषणैश्च विराजितमङ्ग-शरीरं यस्याः सा तथा, 'चीणंसुयवस्थपवरपरिहिया' चीनां
--
+
अनुक्रम [४६०-४६२]
+
+
ऋषभदत्त एवं देवानन्दाया: अधिकारः
~360