________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[३८०-३८२]
दीप
तेणं कालेण'मित्यादि, 'आहे'त्ति समृद्धः 'वित्तेत्ति दीप्त:-तेजस्वी रप्तो वा-दर्पवान् 'विसे'त्ति प्रसिद्धा, यावत्क: रणात् 'विच्छिन्नविउलभवणसयणासणजाणवाहणाइने'इत्यादि दृश्य 'हियाए'त्ति हिताय पथ्यान्नवत् 'मुहाए'ति सुखाय शर्मणे 'खमाए'त्ति क्षमत्वाय सङ्गतत्वायेत्यर्थः 'माणुगामियत्ताएत्ति अनुगामिकत्वाय शुभानुवन्धायेत्यर्थः 'हह' इह यावत्करणादेवं दृश्य-'हहतुद्दचित्तमाणदिया' दृष्टतुष्टम्-अत्यर्थ तुष्टं दृष्ट वा-विस्मितं तुष्ट-तोषवञ्चित्तं यत्र तत्तथा, तद्यथा भवत्येवमानंदिता-ईपन्मुखसौम्यतादिभावः समृद्धिमुपगता, ततश्च नन्दिता-स्मृद्धितरतामुपगता 'पीड़मणा'प्रीतिः-प्रीणनं-आप्यायनं मनसि यस्याः सा प्रीतिमनाः 'परमसोमणस्सिया' परमसौमनस्य-सु सुमनस्कता सञ्जातं यस्याः सा परमसौमनस्थिता 'हरिसवसविसप्पमाणहियया हर्षवशेन विसर्पद्-विस्तारयायि हृदयं यस्याः सा तथा लहुकरणजुत्तजोइए'इत्यादि, लघुकरण-शीघ्रक्रियादक्षत्वं तेन युक्ती यौगिको च-प्रशस्तयोगवन्ती प्रशस्तसरारूपत्वाधौ।
तौ तथा, समाः खुराश्व-प्रतीताः 'चालिहाण'त्ति वालधाने-पुच्छौ ययोस्तौ तथा, समानि लिखितानि उल्लिखितानि शृङ्गा४णि ययोस्ती तथा, ततः कर्मधारयोऽतस्ताभ्यां लघुकरणयुक्तयौगिकसमखुरवालिधानसमलिखितङ्गकाभ्यां, गोयुवभ्यां दायुक्तमेव यानप्रवरमुपस्थापयतेति सम्बन्धः, पुनः किंभूताभ्याम् । इत्याह-जाम्बूनदमयी-सुवर्णनिर्वृत्ती यौ कलापी
कण्ठाभरणविशेषी ताभ्यां युक्ती प्रतिविशिष्टको च-प्रधानी जवादिभियौं तौ तथा ताभ्यां जाम्बूनदमयकलापयुक्तप्रति
विशिष्टकाभ्यां रजतमध्यौ-रूप्यविकारौ घण्टे ययोस्ती तथा, सूत्ररजुके-काप्पोसिकसूत्रदवरकमय्यौ वरकाश्चने-प्रवरसु&|| वर्णमण्डितत्वेन प्रधानसुवर्णे ये नस्ते-नासिकारजू तयोः प्रग्रहेण-रश्मिनाऽवगृहीतकी-बद्धौ यौ सौ तथा ततः कर्मधार
अनुक्रम [४६०-४६२]
ॐॐॐॐॐॐ
ऋषभदत्त एवं देवानन्दाया: अधिकारः
~359