________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] पूज्य आगमोद्धारकश्री संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५, अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
F
सूत्रांक
[३८०
-३८२]
व्याख्या- समणेभगवं महावीरे तेणेव उवागच्छहरसमणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं जाव नमंसित्ता ९ शतके प्रज्ञप्तिः । एवं वयासी-आलित्ते भंते ! लोए पलित्ते णं भंते ! लोए आलित्तपलिते णं भंते ! लोए जराए मरणेण|| उद्देशः३१ अभयदेवी-४ य, एवं एएणं कमेणं इमं जहा खंदओ तहेव पवइओ जाव सामाइयमाइयाई एकारस अंगाई अहिजइ जावदेवानन्दाया वृत्तिः२ बहहिं चउत्थछट्ठहमदसमजाव विचित्तेहिं तवोकम्मेहि अप्पाणं भावेमाणे बहूई वासाई सामनपरियागंयाः प्रसव
सू ३८१ पाउणइ २ मासियाए संलेहणाए अत्ताणं झुसेति मास०२ सहि भत्ताई अणसणाए छेदेति सहि २त्ता जस्स॥४५८॥ हाए कीरति नग्गभावो जाव तम8 आराहह जाव सम8 आराहेत्ता तए णं सो जाव सचदुक्खप्पहीणे।
ऋषभदत्ततए णं सा देवाणंदा माहणी समणस्स भगवओ महावीरस्स अंतियं धम्मं सोचा निसम्म हड्तुहा समणं योदया. | भगवं महावीरं तिक्खुत्तो आयाहिणपयाहिणं जाब नमंसित्ता एवं वयासि-एवमेयं भंते ! तहमेयं भंते । एवं | जहा उसमदत्तो तहेव जाव धम्माइक्खियं । तए णं समणे भगवं महावीरे देवाणंदं माहणि सपमेव पचा- |सू३८२ || वेति सय २ सयमेव भज्जचंदणाए अज्जाए सीसिणित्ताए दलयह॥तए णं सा अज्जचंदणा अज्जा देवाणंद माहर्णि सयमेव पचावेति सयमेव मुंडावेति सयमेव सेहावेति एवं जहेब उसभदत्तो तहेव अजचंदणाए
अजाए इमं एयारूवं घम्मियं अबदेसं सम्मं संपतिवज्जा तमाणाए तह गच्छद जाव संजमेणं संजमति, तए | ॥४५॥ द्राणं सा देवाणंदा अज्जा अज्जचंदणाए अजाए अंतियं सामाइयमाझ्याई एकारस अंगाई अहिजइ सेसं तं चेव ||
जाच सबदुक्खप्पहीणा (सूत्रं ३८२)॥
%
दीप
अनुक्रम [४६०-४६२]
SARELIEatin international
ऋषभदत्त एवं देवानन्दाया: अधिकारः
~358~