________________
आगम [०५]
[भाग-९] “भगवती”- अंगसूत्र-५ [मूलं+वृत्ति:]
शतक [९], वर्ग [-], अंतर्-शतक [-], उद्देशक [३३], मूलं [३८०-३८२] पूज्य आगमोद्धारकरी संशोधित: मुनि दीपरत्नसागरेण संकलित..आगमसूत्र- [०५], अंगसूत्र- [०५] "भगवती" मूलं एवं अभयदेवसूरि-रचिता वृत्ति:
प्रत
सूत्रांक
[३८०-३८२]
दीप
तिक्खुत्तो आयाहिणं पयाहिणं करेइरसा वंदइनमंसह वंदित्ता नमंसित्ता उसभदत्तं माहणं पुरओ कडु ठिया itlचेव सपरिवारा सुस्सूसमाणी णमंसमाणी अभिमुहा विणएणं पंजलिउहा जाव पजुवासइ ( सूत्रं३८०) तए मणंसा देवाणंदा माहणी आगयपण्हाया पप्फुयलोयणा संवरियवलयबाहा कंचुयपरिक्खिसिया धाराहयकलंब-8 || गंपिव समृसचियरोमकूवा समणं भगवं महावीरं भणिमिसाए दिहीए देहमाणी चिट्ठति ॥ भंते त्ति भगवं|
गोयमे समणं भगवं महावीरं वंदति नमसति बंदित्ता नमंसित्सा एवं क्यासी-किण्णं भंते ! एसा देवाणदा माहणी आगयपण्हवा तं चेव जाव रोमकूवा देवाणुप्पिए अणिमिसाए विट्ठीए देहमाणी चिट्ठइ ?, गोय
मादि समणे भगवं महावीरे भगवं गोयमं एवं वयासी-एवं खलु गोयमा ! देवाणंदा माहणी मम अम्मगा, द अइन्नं देवाणंदाए माहणीए अत्तए, तए णं सा देवाणंदा माहणी तेणं पुचपुत्तसिणेहाणुराएणं आगयपण्हया || जाव समूसवियरोमकूवा मम अणिमिसाए विट्ठीए देहमाणी २चिट्ठा । (सूत्रं ३८१)तए णं समणे भगवं ४ महावीरे उसमदत्तस्स माहणस्स देवाणदाए माहणीए तीसे य महप्तिमहालियाए इसिपरिसाए जाव परि-ट द सा पडिगया । तए णं से उसमदते माहणे समणस्स भगवओ महावीरस्स अंतियं धम्म सोचा निसम्म हट्टतुट्टे उडाए उद्देइ उवाए उढेत्ता समणं भगवं महावीरं तिक्खुत्तो जाव नमंसित्ता एवं वदासी-एवमेयं
भंते ! तहमेयं भंते ! जहा खंदओ जाव सेयं तुझे बदहत्ति कहु उत्तरपुरच्छिम दिसीभागं अवकमह उत्तदारपु०२त्ता सयमेव आभरणमल्लालंकारं ओमुयह सयमे०२त्ता सयमेव पंचमुट्ठियं लोयं करेति सयमे०२त्ता जेणेष
अनुक्रम [४६०-४६२]
ऋषभदत्त एवं देवानन्दाया: अधिकारः
~357